________________ पञ्चमप्रवं. श्रध्यात्म स्थिरयोगस्य तु ग्रामेऽविशेषः कानने वने / तेन यत्र समाधानं स देशो ध्यायतो मतः // सारः | स्थिरयोगस्येति-तु पुनः / स्थिरयोगस्य स्थिरा निश्चला निर्विकारा इति यावत् योगा मनोवाकायव्यापारा यस्य यो. सटीकः गिनस्तस्य / ग्रामे नूरिजनसंकीर्णे नगरादौ / कानने विजनारण्ये। वने पुष्पफलादिशोजिते महारामे। अविशेषः सर्वत्र सम वृत्तित्वान्न न्यूनाधिक्यं / तेन प्रोक्तकारणेन स्थिरयोगस्य तु। यत्र यस्मिन् ग्रामादिदेशे। समाधानं ध्येयवस्तुनि चित्तस्यैकाग्य // 16 // जवति / स देशः क्षेत्रस्थानं / ध्यायतो ध्यानं कुर्वतो योगिनः। मतःकथितः। तत्समाधानं विनाऽन्यनियमोनास्तीत्यर्थः॥११॥ श्रथ कालघारमाहKI यत्र योगसमाधानं कालोऽपीष्टः स एव हि / दिनरात्रिदणादीनां ध्यानिनो नियमस्तु न // 11 // यत्रेति-यत्र यस्मिन् रात्रिदिवादिकाले / योगसमाधानं योगस्य ध्यानयोगस्य मनोवाकायलक्षणस्य वा समाधानं ध्येये निरन्तरो खयो जवति / हि निश्चयेन / कालोऽपिध्यानावसरोऽपि / एवोऽवधारणे। तेन स प्रोक्तरूप एवैकः / इष्टःप्रमाणं ध्यानिनो ध्यानकतुः / दिनरात्रिदाणादीनां दिनं दिवसो रात्रिश्च निशा क्षणश्च निमेषचतुष्कमानकालः, ते श्रादयो येषां. श्रादिपदान्मुहूर्तादयो ग्राह्याः, तेषां / नियम श्रावश्यकतारूपेण ध्यानाय निर्धारनियमनं / नेति नास्तीत्यर्थः // 111 // शथ श्रासनधारमाह- . यैवावस्था जिता जातु न स्याध्यानोपघातिनी। तया ध्यायेन्निषलो वा स्थितो वा शयितोऽथवा // 11 // यैवेति-या काचिदनिर्दिष्टनामका / अवस्था देहावयवनिवेशावस्थानं / जिता नूयसाऽन्यासेन परिचिता ध्यानानु