SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 3 CISC-CROCOST तु पुनः / वश्यात्मना वश्यः स्वायत्त श्रआत्मा मनो यस्य स तेन तु / यतता प्रयत्नं कुर्वता / उपायतो जावनादिसाधनतः अवाप्तुं ध्यानयोग प्राप्तुं शक्यः समर्थ इत्यर्थः // 10 // उतार्थस्य संवादमाह___ सदृशप्रत्ययावृत्त्या वैतृष्णयावहिरर्थतः / एतच्च युज्यते सर्व जावनाजावितात्मनि // 17 // / सदृशेति-बहिरर्थतो विषयान्तरतः। सदृशप्रत्ययावृत्त्या सदृशः स्वात्मना साध्येन वा समानः प्रत्ययो बोधो विमलमत्युपयोगो वा तेनावृत्तिः पुनः पुनावृत्त्यन्यासस्तया वैतृष्ण्यात् विगता तृष्णा गृधिर्यस्य तनावो वैतृष्ण्यं तस्मात् जोगादितृष्णावर्जनात् मनो वश्यतामेति / एतच्च एतत्पूर्वोक्तं कृष्णार्जुनसंवादरूपं / सर्व समग्रं / नावनाजावितात्मनि नावनानिः प्रोक्तरूपानि वितो वासितो य श्रात्मा मनो जीवस्वलावो वा तस्मिन् / युज्यते घटमानमस्तीत्यर्थः // 10 // ध्यानोचितदेशमाहस्त्रीपशुक्लीबपुःशीलवर्जितं स्थानमागमे / सदा यतीनामाइतं ध्यानकाले विशेषतः // 10 // // | स्त्रीपश्चिति-स्त्रीपशुक्लीबशीलवर्जितं स्त्री नारी, पशवो गवादयः, क्वीबाः षंढाः, सुशीलाः पारदारिकादयः एषां धन्धे कृते, तैर्वर्जितं रहितं स्थानमवस्थानं गृहादि / यतीनां मुनीनां आगमे जैनसिधान्ते / सदा सर्वदापि / श्राज्ञप्तं स/ मनुज्ञातमस्ति / तहि ध्यानकाले धर्मध्यानावसरे तु।विशेषतोऽतिप्रयत्नतो यतिनिः प्रोक्तलक्षणे स्थाने स्थेयमित्यर्थः॥१०॥ देशस्यैव विशेषतामाह CEOSACSCACCASSESCAMER
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy