SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ पञ्चमप्रवं. अध्यात्म सारः सटीक // 166 // GECESSAGISAGIOGEAR यच्चोक्तं तदाहचञ्चलं हि मनः कृष्ण प्रमाथिबलवदृढम् / तस्याहं निग्रहं मन्ये वायोरिव सुपुष्करम् // 15 // - चञ्चलमिति-हे कृष्ण हे जनार्दन हि स्फुट। मनोऽन्तःकरणं / प्रमाथिबलवतु प्रमानाति विलोमयति स्वनावरुचिधर्मानित्येवं शीलं प्रमाथि तच्च तद्बलं च सैन्यं तत् / दृढमतिगाढानुबन्ध्यनिवार्यवेगवच्चञ्चलं चपलमातुरं वर्तते / तस्य मनसः / निग्रहं निरोधं / वायोरिव प्रनञ्जनस्येव / सुष्करं महाकष्टसाध्यं / अहं मन्ये वितर्कयामि इत्यर्थः // 105 // श्रीकृष्ण श्राहअसंशयं महाबाहो मनो शर्निग्रहं चलम् / श्रन्यासेन तु कौन्तेय वैराग्येण च गृह्यते // 106 // असंशयमिति-महाबाहो हे महानुज अर्जुन / एतत् असंशयं सन्देहरहितं यथा नवति तथा / चलं तरखं / मनः चित्तं / उर्निग्रहं महाकष्टेन निरोधनीयमस्ति / तथापि कौन्तेय हे कुन्तानन्दन / अन्यासेन पुनः पुनः पठनपाउनश्रव मननकरणमनोरोधोपयोगपरेण नवनमन्यासस्तेन / च पुनः। वैराग्येण संसाराद्यौदासीन्यपरिणामेन / गृह्यते योगिनिर्वशीक्रियते इत्यर्थः // 106 // असंयतात्मनो योगो सुःप्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवास्तुमुपायतः॥१०॥ असंयतेति-हे अर्जुन योगो ध्यानरूपः शिवोपायो मनःस्थैर्य वा। असंयतात्मनो न संयतोऽकृतशास्त्रोक्तनियमः स चासावात्मा च जीवो मनो वा तस्यानन्यासिनः / पुष्पापः प्राप्तमशक्यो वर्तते / इत्येवंविधा / मे मम / मतिबुधिरस्ति / // 166 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy