________________ चिच्यात् जावः शुजाशुजाध्यवसायस्तस्य वैचित्र्यं विचित्रं तारतम्येन नानाप्रकारस्तावो वैचित्र्यं तस्मातुतः। एव निश्चयेन / श्रात्मैव जीव एवैकः। श्राश्रवसंवरौ पूर्वोक्तरूपो नियती तुझ्यसंख्येयौ स्तः। श्रयं जावः-ये हिंसादयः करणीयत्वनाध्यवसिता आश्रवा नवन्ति त एव परिहार्यत्वेनाध्यवसितास्ते संवरा नवन्तीत्यर्थः॥ १३ए। विषयसेवादयोऽज्ञानानुबन्ध्याश्रवा इत्याहअज्ञानाविषयासक्तो बध्यते विषयैस्तु न।शानाद्विमुच्यते चात्मा न तु शास्त्रादिपुजलात् // 140 // 2 अज्ञानादिति-श्रात्मा जीवः। श्रज्ञानादबोधकारणतः। विषयासक्तः शब्दादिविषयेष्वासक्तो गृधः सन् / बध्यतेऽज्ञानपरिणामाईत्वेन कर्मरजोनिः संश्लिष्यते / तुः संज्ञावने / विषयैः शब्दादिपुजलैस्तु न बध्यते, तेषां बन्धोत्पादने सामर्थ्यानावात् स्पृष्टलोष्ठवदकारणत्वात् / च पुनः / ज्ञानात् सघस्तुस्वरूपावलंबनात् / विमुच्यते कर्मणः पृथग् जवति तीब्राग्नेः काञ्चनवत् / तु पुनः। शास्त्रादिपुजलात् शास्त्रमागमग्रन्थस्तदादि येषां, आदिपदात्पद्मासनादयो बोध्याः, तेषां 8 यः पुजखसमूहस्तस्मात्तत्संस्पर्शनान्न विमुच्यते, तस्यात्यन्त निन्नरूपत्वादित्यर्थः // 14 // उतार्थ स्पष्टयतिशास्त्रं गुरोश्च विनयं क्रियामावश्यकानि च / संवराङ्गतया प्रादुर्व्यवहारविशारदाः॥ 14 // शास्त्रमिति-शास्त्रं उक्तरूपजिनागमादि / गुरोरुपदेशकस्य विनयं सेवां / क्रियां तपःप्रत्युपेक्षणादिरूपां / श्रावश्य