SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रबं. थध्यात्म सारः सटीकः // 16 // कानि षडविधानि / एतानि व्यवहारविशारदाः प्रवृत्तिनिवृत्तिरूपाने कुशलाः / संवराङ्गतया संवरस्याङ्गं जपायः साधनमिति यावत् तन्नावस्तत्ता तया तद्रूपतया / प्राहुः उपदिशन्ति, न तु संवरतयेत्यर्थः॥ 11 // विशिष्टा वाक्तनुखान्तपुजलास्तेऽफलावहाः। ये तु ज्ञानादयो नावाः संवरत्वं प्रयान्ति ते // 15 // | विशिष्टा इति-वाक्तनुस्वान्तपुजलाः वाग्वाणी, तनुःशरीरं, स्वान्तं मानसं, तेषां संबन्धिनो ये पुजलाः परमाणुप्रचयास्ते / विशिष्टाः प्राणिसंबन्धस्वजावादिलक्षणाः / ते पूर्वोक्ताः बहिःक्रियासु परिणताः / अफलावहाः न फलं कर्मनिरोधलणं वहन्ति प्रापयन्ति ये तेऽफलावहाः स्युः / तु पुनः / ये वक्ष्यमाणा आत्मनः स्वन्नावनूताः / ज्ञानादयो ज्ञानमादि येषां, श्रादिपदादर्शन निवृत्तिदमादयो बोध्याः। नावाश्चैतन्यपरिणामाः। ते तु संवरत्वं कर्मणो निरोधकारपत्वं / प्रयान्ति जीवस्वजावत्वात्प्रापयन्तीत्यर्थः॥ 14 // . अतत्त्वज्ञानिनामनिमानफलं दर्शयतिज्ञानादिनावयुक्तेषु शुजयोगेषु तमतम् / संवरत्वं समारोप्य स्मयन्ते व्यवहारिणः // 13 // ज्ञानादीति-ज्ञानादिनावयुक्तेषु ज्ञानमादि येषां, श्रादिपदात्प्रशमकारुण्यादयो ज्ञेयाः, त एव जावा यात्मपरिणामास्तैर्युक्ताः संमिलितास्तेषु / ईदृशेषु शुजयोगेषु शुन्ना धर्मनिमित्ते प्रवृत्ता ये योगा मनोवाक्कायप्रवृत्तयो व्यापारा इति यावत् तेषु / ततं तेषु ज्ञानादिनावेषु गतं प्रतिष्ठितं / संवरत्वं कर्मनिरोधस्वजावत्वं / समारोप्य संकटप्य / व्यवहारिणो व्यवहारज्ञाः पुरुषाः / स्मयन्ते वयं धर्मवन्त इत्येवं समदा जवन्तीत्यर्थः॥ 153 // // 16 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy