SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ BOOKSTRUGRAARष्ट मुहर्तेति-मनसश्चित्तस्य / एकार्थे एकोऽक्तिीयोऽर्थ आवंबनं तस्मिन् / मुहूर्तान्तर्मुहूर्तस्यान्यन्तरे / स्थितिरवस्थानं यन्नवति तत् / ध्यानं प्रोक्तरूपं नवेत् स्यात्, न तु मुहूर्तात्परतः, एकावंबनोपयोगस्य स्थितेरजावात् / यत्त्वान्तर्मुहूर्तोपरिवर्तिध्यानं तत्किं नवतीत्याह-बह्वर्थसंक्रमे बहवो नूयांसोऽर्था आलंबनानि तेषां यः संक्रमः परिपाट्या ध्यानोप योगे प्रवेशनं तस्मिन् सति / दीर्घापि दूरतराऽनेकमुहूर्त स्थितिवत्यपि / अचिन्ना निरन्तराऽन्यान्यध्यानरूपा / ध्यानसं४ ततिध्यानपरंपरारूपा श्रेणिर्जवतीत्यर्थः // 5 // अथ ध्यानस्य दानाह| श्रात रौद्धं च धयं च शुक्लं चेति चतुर्विधम् / तत्स्यानेदाविद छौ छौ कारणं नवमोक्षयोः॥६॥ थार्तमिति-श्रात रौपंच श्रातरौषध्याने / धर्म्य च धर्ममयं धर्मस्येदं वा ध्यानं धर्म्य / शुक्लं च परमोज्वलंशुद्धमिति यावत् / इति इत्येवं / चतुर्विधं चतुःप्रकारं / तत्सामान्येन ध्यानं / स्यात् जवेत् / पृथक् चकारग्रहणात् प्रत्येकमपि चतुर्विधं ध्येयं / इहास्मिन् चतुर्विधे ध्याने। धौ धौ नेदौ युगलौ युगलौ विनागौ / क्रमेण जवमोक्योर्जवश्च मोक्षश्चेति तयोः। कारणं हेतुर्नवतः। प्रथमौ नवस्यान्तिमौ च मोक्स्येत्यर्थः // 6 // श्रथ यथोद्देशस्तथैव निर्देश इति न्यायात्प्रथममार्तध्यानस्य चातुर्विध्यमाहशब्दादीनामनिष्टानां वियोगासंप्रयोगयोः। चिन्तनं वेदनायाश्च व्याकुलत्वमुपेयुषः // 7 // शब्दादीनामिति-अनिष्टानां स्वस्य प्रतिकूलानां / शब्दादीनां शब्दरूपरसगन्धस्पर्शवतां सचेतनाचेतनपदार्थानां /
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy