________________ अध्यात्म- लावियोगासंप्रयोगयोः वियोगः प्राप्तानां तेषां कदा ममामीनिः सह वियोगो नविष्यतीति, असंप्रयोगश्च कथञ्चित्पूर्वप्राप्ता पञ्चमप्रबं. सारः नामनिष्टानां वियोगे जाते सति चिन्तयति मा मे सूयस्तैः सह संयोगो नूयादिति तयोः वियोगासंप्रयोगयोः। चिन्तनसटीका मेकाग्रतया समालोचनमनिष्टवियोगाख्यं प्रथममार्तध्यानं नवति / च पुनः / वेदनाया वेदना ज्वरादिरोगोद्भूता पीमा // 16 // तस्याः सकाशाद्व्याकुलत्वं व्याकुलस्य जावः कर्म वा व्याकुखत्वं तत्प्रतिकारौषधादिकरणसमातुरतया विधुरत्वं / उपेयुषः प्राप्तस्य रोगात वितीय जवतीत्यर्थः // 7 // इष्टानां प्रणिधानं च संप्रयोगावियोगयो। निदानचिन्तनं पापमार्तमित्थं चतुर्विधम् // 7 // इष्टानामिति–इष्टानां स्वस्यानुकूलानां शब्दादिविषयाणां / संप्रयोगावियोगयोः संप्रयोगोरागातुरत्वेनाप्राप्तानां प्राप्तये प्रौढोद्यमपरेण नवनं, अवियोगश्च प्राप्तानामविरहस्तयोः। प्रणिधानं एकाग्रमनस्कत्वेन चिन्तनं तत् इष्टनाशार्ताख्यं तृतीयं / तथा निदानचिन्तनं तपःसंयमादिफलेन देवेन्जादिपदप्रार्थनं तत् निदानार्ताख्यं चतुर्थ / इत्यममुनोत्तप्रकारेण / चतुर्विधं चतुःप्रकारं / पार्तमार्तध्यानं / पापमतिपुष्टं / जवतीति, अतो वर्जनीयत्वेनोपदिष्टमित्यर्थः // 7 // आर्तध्यानध्यायिनो खेश्या दर्शयतिकापोतनीलकृष्णानां वेश्यानामत्र संजवः / अनतिक्विष्टनावानां कर्मणां परिणामतः // ए॥ || // 16 // कापोतेति-अवार्तध्यायिनि जीवे / कापोतनीलकृष्णानां कापोती षक्लिष्टपरिणामा, नीला च पूर्वायाः क्लिष्टतरपरिणामा, कृष्णा च नीलायाः क्लिष्टतरपरिणामा, तेषां घन्के कृते तासां। लेश्यानामशुजाध्यवसायानां ।अनतिक्विष्टनावानां