SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ अध्यात्म- कर्मयोगमिति-कर्मयोगं तपःसंयमादिक्रियारूपोपायं / समन्यस्य सं सम्यगागमोक्तप्रकारेणान्यस्य नूयो नूय श्रावर्तनं 3 पञ्चमप्रबं. सारः कृत्वा / ज्ञानयोगसमाहितो ज्ञानरूपो योग उपायस्तस्मिन् समाहितः सम्यक्तयाऽपितात्मा सन् / ध्यानयोगं ध्यानं प्रोक्तरूपं सटीकः तद्रूपो योगो मोदोपायस्तं समारुह्य सम्यगारूढो धर्मध्यानादिविधाने सुनिपुणो जूत्वा ।अनेन वचनेन योगप्राप्तेः क्रमोव-2 पक्ष्यमाणध्यानाधिकारोपपश्चोक्तौ ।मुक्तियोगं योगनिरोधेन शैखेश्यवस्थां गत्वा चरमासंगयोगम् प्रपद्यते खजत इत्यर्थः॥३॥६॥ ॥इति योगाधिकारः॥ अथ ध्यानं प्रोच्यते, तत्र तावद्ध्यानस्वरूपमाहस्थिरमध्यवसानं यत्तध्यानं चित्तमस्थिरम् / जावना चाप्यनुप्रेक्षा चिन्ता वा तत्रिधा मतम् // स्थिरमिति-यहुद्धिविशेषविषये गतं स्थिरं निश्चलं कंपनावर्जितमेकालंबनरूपमिति यावत् / अध्यवसानं सुनिश्चितध्येयस्वरूपगतज्ञानादिरूपजीवपरिणामः / तत्प्रोक्तलक्षणाध्यवसानरूपं ध्यानं जवति / यच्च अस्थिरमनेकावंबनमञ्चलं / चित्तमध्यवसानं / तत्तु नावना ज्ञाननावनादिरूपनावनाप्रकारो शेयः, न तु ध्यानं / च शब्दापिशब्दौ विकटपार्थो / अनु-15 प्रेदा चापि अनित्यतादिचिन्तनरूपा ध्यानोत्तरकालीननावना जवति / वाऽथवा चिन्ता शरीरधनविषयादिष्वातरौअध्यानानुगतविचारणारूपा नवति एवं तदस्थिरचित्तं / त्रिधा त्रिप्रकारं / मतं सर्वः कथितमित्यर्थः // 4 // अथैकालंबनध्यानस्य काखमानमाह // 16 // मुहूर्तान्तनवेश्यानमेकार्थे मनसः स्थितिः / बह्वर्थसंक्रमे दीर्घाप्यछिन्ना ध्यानसंततिः // 5 // विवपरिणामः / तत्रोपनावमाप्रकारो हेयः, न त वाऽथवा / चिन्ता मत्यर्थः // 5 // विचारणारूपा भवति एक्वानोत्तरकालीननावना भवति ध्यानं / च शब्दापिशब्दौ किनमञ्जुलं / चि-:
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy