SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ वितीयप्रबं. श्रध्यात्म सार: सटीकः // एए॥ रमणी विरहेणेति-बहुबाष्पानिलदीपितेन बहवोऽतिप्रचुरा ये बाष्पा नेत्रयोरश्रुजलप्रवाहास्त एव येऽनिला वायुकसोखास्तैर्दीपितेन संज्वालितेन / रमणीविरहेण रमण्यः सुरांगनास्तासांतानि, यो विरहो वियोगस्तेन तड्पण / वह्निनाग्निना / यत् यत्प्रकारं / त्रिदशैर्देवैः / दिवि देवलोके / दुःखं कष्टं / श्राप्यते प्राप्यते / तत्र तस्मिन् देवलोके देवेषु वा / 4 सुखस्थितिः सुखस्य प्रमोदस्य स्थितिर्निवासः / कथं केन प्रकारेण / घटते युक्तियुक्तं स्यात् / नैव घटत इत्यर्थः // एए॥ उक्तःखमेव स्पष्टयति प्रथमानविमानसंपदां च्यवनस्यापि दिवो विचिन्तनात् / हृदयं न हि यहिदीयते युसदा तत्कुलिशाणुनिर्मितम् // 10 // प्रथमानेति-दिवो देवलोकात् / च्यवनस्य च्यवनं देवजवात्पतनं गत्यन्तरगमन मिति यावत् तस्य / विचिन्तनात् विशेषेण स्मरणात् / प्रथमानविमानसंपदां प्रथमाना विस्तारं गता विमानादिरूपा संपलदमीर्येषां ते तेषां / धुसदां देवानां / हृदयमुरःस्थलं हि निश्चयेन / यत् यस्मात् न विदीयते न विद्यते विधा न जवतीति यावत्। तत्तस्मात् ।धुसदा हृदयं / कुखिशाणुनिर्मितं वज्रपरमाणुनिः रचितमिति मन्ये / तादृशेन दुःखेन मनुष्याणां मरणं दृश्यते एव, देवानां तु न दृश्यते अतो धुसदा हृदयं वज्रतुट्यं कुर्नेद्यमुक्तमित्यर्थः // 10 // // एए।
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy