________________ अथ श्लोकष्येनानुत्कृष्टं वैराग्यमुपसंहरन्नुत्कृष्टं वक्तुमुपदिपति विषयेषु रतिः शिवार्थिनो न गतिष्वस्ति किलाखिलास्वपि / घननन्दनचन्दनार्थिनो गिरिजूमिष्वपरमेष्विव // 11 // विषयेष्विति--शिवार्थिनः शिवो मोदस्तस्यार्थी अनिलाषी तस्य / किलेति सत्ये। अखिलासु समस्तासु अपि, नत्वेकस्यां / गतिषु मनुष्यादिलवरूपासु / विषयेषु कामनोगादिषु रतिरजिलाषात्मिका प्रीतिः / नास्ति न विद्यते / कस्य केष्विवेत्याह-घननन्दनचन्दनार्थिनो घनं कहपवृदादिसमूहसंकीर्ण यन्नन्दनाख्यं वनं मेरुगिरिस्थं तस्मिन् वर्तमानं यच्चन्दनं तस्यार्थी अनिलाषी तस्य / गिरिनमिषु सामान्यपर्वतस्थलीषु / अपरमेषु अन्यवृक्षषु / न रतिःन संतोषो नवति। तथा शिवार्थिनोऽपि विषयेषु रतिर्न जवतीत्यर्थः॥११॥ इति शुङमतिस्थिरीकृतापरवैराग्यरसस्य योगिनः ।स्वगुणेषु वितृष्णतावहं परवैराग्यमपि प्रवर्तते 102 इतीति-इत्युक्तप्रकारेण / शुद्धमतिस्थिरीकृतापरवैराग्यरसस्य शुधा जोगाशंसादिदोषरहिता यामतिर्बुधिस्तया स्थिरीकृतो निश्चलीकृतो योऽपरस्यानुत्कृष्टस्य वैराग्यस्य रसः शान्ताकारपरिणामस्य स्थायित्नावो येन स तस्य ।योगिनो मुनेः। स्वगुणेषु स्वस्य तपोज्ञानसंयमादिरूपा ये गुणास्तै निता ये लब्ध्यादिप्रजावास्तेऽपि स्वगुणा एव भवन्ति कार्यकारणयो RAMALEOSAK KICA