________________ अध्यात्मसारः सटीकः - // 60 // रजेदात् तेषु / वितृष्णतावहं विगता विनष्टा तृष्णा यस्मिन् स वितृष्णस्तनावस्तत्ता तां विरक्तत्वमिति यावत् वहति वितीयप्रबं. प्रापयति यत्तत्तथा लब्ध्यादिस्वगुणेषु निःस्पृहत्वप्रापकमिति नावः / एतादृशं परवैराग्यमपि परं प्रधानं यषैराग्यं विरकत्वं तदपि प्रवर्तते समुत्पद्यते इति // 10 // परवैराग्यमेव वर्णयति| विपुलर्डिपुलाकचारणप्रबलाशीविषमुख्यलब्धयः।न मदाय विरक्तचेतसामनुषंगोपनताः पलालवत्॥ विपुलेति-अनुषंगोपनता अनुपंगोऽन्यस्योद्देशेऽनिश्चितस्येतरस्य निष्पत्तिः, यथा धान्यार्थ प्रवृत्तायां कृषिक्रियायामनिलितानां तुपपलालादीनां निष्पत्तिः, तथा मोदोदेशेन प्रवर्तमानायां ज्ञानतपःसंयमक्रियायां सत्यां लब्ध्याधुभवोऽनुषंगः। तेनोपनताः प्राप्ताः। विपुलपिलाकचारणप्रबलाशीविषमुख्यलब्धयःविपुला विस्तीर्ण शद्धिः सकलमनोजावविलोकनसमयों शक्तिरूपा संपपिलपिःविपुलमतिमनःपर्यवः, पुलाकब्धिश्च यया चक्रवर्तिसैन्यमपि चूर्णांकतु सामथ्र्य जवात, चारपलब्धिश्च यया संख्यातीतकोटियोजनानि यावजगनमार्गेण गन्तुं प्रत्यागन्तुं च सामर्थ्य जवति, प्रबलाशीविषा चल प्रवलाऽत्युग्रा श्राशी दंष्ट्रा तस्यां विषमिव विषं विद्यते यस्यां सा तथा शापमात्रप्रदानतो व्यापादनसमर्थेति यावत् ता| मुख्या यासु ताश्च ता लब्धयश्च तथोक्ताः, मुख्यशब्देन सूचिता आमशीपध्यादयो ग्राह्याः / विरक्तचेतसां मुनीनां / / 60 // मदाय उन्मादाय / न जवन्ति / कृषौ पलालवत् तुत्वावधारणात्तविधेयं कार्य न कुर्वन्तीत्यर्थः // 103 //