SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ACCEMARCR A उक्तार्थमेव विशदयन्नाह कलितातिशयोऽपि कोऽपि नो विबुधानां मदकृणव्रजः। श्रधिकं न विदन्त्यमी यतो निजजावे समुदश्चति स्वतः // 104 // कलितेति--कलितातिशयोऽपि कलितो विदितः प्राप्तो वाऽतिशयो जनमनोऽत्यञ्जतचमत्कारकारी प्रजावो यस्य सोऽपि कोऽपि अनिर्दिष्टनामा / गुणवजः गुणानां पूर्वोक्तानां व्रजो राशिः। विबुधानां विशिष्टप्राज्ञानां / मदकृत् मदं स्वोत्कर्ष करोति यः स तथाविधः / नो न भवति / कुतः ? यतो यस्मात् कारणात् / निजजावे स्वकीयात्मस्वरूपस्वजावे / समु-18| दश्चति तपःसंयमादितिः प्रकर्ष व्रजति सति / अमी विरक्ताः / स्वगुणव्रज स्वतोऽधिकं आत्मस्वजावलाजात्समधिकं / न विदन्ति न जानन्ति आत्मस्वरूपमात्रमेव संशोधयन्तीत्यर्थः॥ 104 // अत एव ते मोक्षेऽपि लुब्धा न जवन्तीत्याहहृदये न शिवेऽपि लुब्धता सदनुष्ठानमसंगमंगति। पुरुषस्य दशेयमिष्यते सहजानन्दतरंगसंगता॥१०॥ हृदय इति-तेषां विरक्तानां हृदये मनसि / शिवेऽपि शिवः सकलकर्मबन्धनादिनिर्मुक्तिोद इति यावत् तस्मिन्नपि / आस्तां देवसुखाद्यजिलाप इत्यपिशब्दार्थः / लुब्धताऽत्यासक्तिः। न विद्यते / किमर्थ तर्हि ते तत्साधकानुष्ठानं कुर्वन्तीत्याह-तेषां यत्सदनुष्ठानं आसक्तिवर्जितस्वानाविकतया सक्रियापरिपालनं तदपि / असंगमसंगतां / अंगति प्रामोति / करACHAR
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy