SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 44 वितीयप्रद अध्यात्म परप्रेरणामातुरतां चानपेक्ष्य सहजतया कर्तव्यविधानं मुमुहूणां कर्तव्यमेवेदमित्यर्थः / पुरुषस्यात्मनः / श्यं पूर्वोक्ता / सार: हैदशाऽवस्था / सहजानन्दतरंगसंगता सहात्मना साधं अनादितो जातो निष्पन्नोऽकृत्रिम इति यावत् य आनन्दः साक्षासटीक केवलिना दृष्टं शर्म तस्य तरंगैरूमिनिः संगता एकीनावेन प्राप्ता / इष्यते प्रोच्यतेऽहंदादिनिरित्यर्थः // 105 // उपसंहरन्नाहइति यस्य महामतेर्नवेदिद वैराग्यविलासभृन्मनः। उपयन्ति वरीतुमुच्चकैस्तमुदारप्रकृतिं यशःश्रियः // इति वैराग्य विषयाधिकारः // इति श्रीमहामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपंमितश्रीलालविजयगणिशिष्यमुख्यपंमितश्रीजितविजयगणिसतीर्थ्यतिलकपंमितश्रीनयविजयगणिचरणकमलसेविना पंमितश्रीपद्मविजयगणिस होदरेण पंमितयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे हितीयः प्रबन्धः॥२॥ इतीति–इत्युक्तप्रकारेण / इह विश्वे / यस्य महामतेः महती मोक्षसौख्ये मतिर्बुधिर्यस्य स तस्य योगिनः / वैराग्यविखासजृन्मनः वैराग्यस्य ये विखासा उत्तरोत्तरवर्धमानपरिणामोमासरूपास्तैर्चतं पूर्ण मनश्चित्तं / जवेत् स्यात् / तमुक्तविशेषणविशिष्टं / उदारप्रकृति प्रशस्तस्वजावं योगिनं / यशःश्रियःमोदलदम्यः। उच्चकैरत्युत्कंगवत्यः सत्यः।वरीतुं स्वीकतुं। उपयन्ति समीपं प्राप्नुवन्ति स्पृहयन्तीति यावत् / यश इति पदेन स्वनाम सूचितं ग्रन्थकर्तृनिः॥१०६॥ ॥इति वैराग्यविषयाधिकारः॥ RANCE // 61 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy