SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सश्लदणोत्तुंगार्थस्कन्धप्रबन्धक्तिीयसुरशाखी / पुरारोहोऽप्यारूढो मया खंसिना गुर्वनुग्रहतः॥१॥ इति श्रीतपागलगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपादांजोरुहपर्युपासनापरागमधुलिहा पंमितगंजीरविजयगणिना कृतायामध्यात्मसारशब्दलावोक्तिटीकायां वितीयःप्रबन्धः५ LOCARROREGACARASHARMA // श्रथ तृतीयः प्रबन्धः॥ उको वितीयप्रबन्धः। अथ तृतीय श्रारज्यते / तस्य चायमनिसंबन्धः-इह दितीयप्रबन्धे संजवतो ददर्शनतो विषयदर्शनतश्च वैराग्यमुक्तं, तच्च ममतायां निराकृतायां सत्यां स्थिरत्वमवगाहते, अतस्तस्य स्थैर्यसंपादनाय तृतीये ममतानिराकरणमनिधीयते, इत्यनेन संबन्धेनायातस्यास्यायं प्रथमः श्लोकः निर्ममस्यैव वैराग्यं स्थिरत्वमवगाहते / परित्यजेत्ततः प्राज्ञो ममतामत्यनर्थदाम् // 1 // / निर्ममस्येति-वैराग्यं विरक्तत्वं / निर्ममस्यैव निर्गतापनष्टा ममता धनपरिकरशरीरगृहादिषु ममत्वबुद्धिर्यस्य स तस्यैव / / एवोऽवधारणे / स्थिरत्वं स्थायित्नावत्वं / अवगाहते प्रविशति स्थायित्वेन स्थानं करोति / ततो वैराग्यस्थायित्वातोकृते / प्राको विचक्षण श्रात्महितज्ञाता इति यावत् / अत्यनर्थदां अतिप्रजूता इहलोकपरलोकगता येऽनर्था अः
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy