SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रबं.' SISE अध्यात्म- 'श्रत इति-अतः पूर्वोक्तहेतुतः। यत् रत्नत्रयं रत्नत्रयमयत्वजवनं / तदेव मोक्ष प्रात्मनः स्वरूपावस्थानं / कुतः! सार यतः तदनावे रत्नत्रयप्राप्त्यनावे सति / पाखंमिगणविंगैः पाखंमिनः स्वस्वमतानुसारिनेपथ्यनाजः तेषां यो गणो दर्श-18 सटीका नदेन नानाजातीयानां समूहस्तस्मिन् यानि लिंगानि वस्त्रादिनेपथ्यरचनास्तैः सर्वैः / च पुनः / गृहिलिंगैः गृहस्थवेषैः।। // 2 // कापि काचिदपि / कृतार्थता क्रियादिसाफट्यं नास्ति, अतो रत्नत्रयान्वित एव वेषो मोदसाधकः, नान्य इत्यर्थः॥१०॥ पाखंमिगणलिंगेषु गृहिलिंगेषु ये रताः / न ते समयसारस्य ज्ञातारो बालबुद्धयः॥१२॥ पाखमीति-ये केचिदशाततत्त्वस्वजावाः। पाखंडिगणलिंगेषु पूर्वोक्तबहुविधवेषनृतां वेषेषु / तथा गृहिलिंगेषु गृहिणो ब्राह्मणादयस्तेषां लिंगेषु नेपथ्येषु / रता आसक्ताः 'अयमस्मषो मोदसाधकः' इत्येवं संबचा इत्यर्थः / बालबुध्यो बाखस्य शिशोर्बुधिरिव बुद्धिर्येषां तत्त्वातत्त्वविचाररहितास्ते / तथा समयसारस्य सिद्धान्तरहस्यन्नावस्य / ज्ञातारो वे त्तारः। नेति नैव जवन्तीत्यर्थः // 11 // दानावलिंगरता ये स्युः सर्वसारविदो हि ते / लिंगस्था वा गृहस्था वा सिध्यन्ति धुतकल्मषाः॥ जावलिंगेति-ये सुज्ञातवस्तुधर्माः / नावलिंगरता लावतोऽन्तर्वृत्तितो लिंगं सम्यग्वस्तुधर्मश्रधानज्ञानादिरूपधर्मिखक्षणं तस्मिन् रताःप्रीताः / स्युर्जवन्ति / हि निश्चयेन / ते पूर्वोक्तस्वरूपाः। सर्वसारविदः सर्वस्य वस्तुधर्मस्य सारं रहस्यं विदन्ति जानन्ति ये ते / लिंगस्थाः साध्वादिवेषे स्थिताः / वाऽथवा / गृहस्था गृहवासे स्थिताः सन्तः। धुतकहमपाः पितपापमखाः। सिध्यन्ति कृतार्था नवन्तीत्यर्थः॥ 10 // SHARES // 32 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy