SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ अतो जावलिंग स्तौतिनावलिंगं हि मोदांगं अव्यलिंगमकारणम् / अव्यं नात्यन्तिकं यस्मान्नाप्यैकान्तिकमिष्यते // 13 // ST लावलिंगमिति-हि निश्चयेन / लावलिंगं सम्यग्दर्शनशानादिरूपं / मोवांगं मोक्षप्रयोजक वर्तते / व्यलिंग साध्वादिनेपथ्यं / अकारणं मोदस्योत्पादककारणं न नवति / कुतः 1 यतो वक्ष्यमाणकारणात् / अव्यमप्रधानसाधनं / श्रात्यन्तिकमतिशायिकारणतया जातं / नेष्यते / नापि नैव / ऐकान्तिकं कस्यचिदकारणमपि स्यादित्यपीष्यते कथ्यते, व्यनि|चारित्वादित्यर्थः॥ 13 // अथ पञ्चनिःश्लोकै ग्यमेव मोक्षहेतुरिति श्रद्धावतो दिक्पटान् शिक्षयतियथाजातदशालिंगमर्थादव्यजिचारि चेत् / विपक्षबाधकानावात्तकेतुत्वे नु का प्रमा // 14 // यथेति-प्लो विज्ञ / चेद्यदि / यथाजातदशालिंगं यथा येन रूपेण समेतो जातो मातुरुदरान्निर्गतस्तद्रूपा या दशा|ऽवस्था नग्नमुखा सैव यविंग वेषस्तत्तथा / अर्थात् अर्थयितुं योग्यान्मोक्षपदार्थात् अव्यभिचारि नियतकारणकार्यनाववदस्ति / तर्हि विपदबाधकानावात् विपक्षा मोदं प्रति व्याघातकारिणो मोहादयस्तैः कृतो यो बाधकनावो मोदानावस्तस्य योऽन्नावस्तस्मात् विवस्त्राणां सर्वेषां मृगादीनां मोक्षः स्यात् , नाग्यस्य नियतकारणत्वात् / नु वितर्के त्वं स्वचेतसि वितर्कय यदि नग्नस्य सर्वस्य मोदो नेष्यते, तर्हि तक्षेतुत्वे नाम्यस्य मोक्कारणत्वेऽन्या का प्रमा कः प्रमाण जावो. |ऽस्ति ? न कापीत्यर्थः॥१४॥ OUSNESAMASSAGAURA
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy