SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रचं. अध्यात्म परः प्राह-तत्रेला बाधिकेत्यारेकापनोदायाहसार: सटीक वस्त्रादिधारणेला चेद्दाधिको तस्य तां विना / धृतस्य किमवस्थाने करादेरिव बाधकम् // 15 // | वस्त्रेति-जो जा चेद्यदि / वस्त्रादिधारणेला वस्त्रपात्रादिग्रहणेला / तस्य मोक्षप्राप्तेः। बाधिकाऽनावकारिणी तवे॥२२॥ ६ष्टा / तर्हि तां विना धारणेचां विना / करादेरिव हस्तपादादिवत् / धृतस्य वस्त्रादिग्रहणस्य / श्रवस्थाने शरीरादौ श्राधारमात्रे स्थिते सति मुनौ / किं बाधकं ? न किमपि पश्याम इत्यर्थः // 15 // पुनः प्राह-वस्त्रं स्वरूपमात्रेण विद्यमानमपि केवलोत्पत्तेर्बाधकत्वादित्यारेकायामाहखरूपेण च वस्त्रं चेत् केवलज्ञानबाधकम् / तदा दिक्पटनीत्यैव तत्तदावरणं जवेत् // 16 // स्वरूपेणेति-जोनम नेत्रे निमीत्य विचारय / चेद्यदि / वस्त्रं प्रसिद्धं / तत् स्वरूपेण विद्यमानतामात्रेण / केवलज्ञानबाधकं केवलज्ञानोत्पत्तेः प्रतिघातकं स्यात् / तदा तस्मिन् सति / दिक्पटनीत्यैव दिगंबरमतसम्मतेनैव / तत्पूर्वोक्तवस्त्रं / तदावरणं तस्य केवलज्ञानस्यावरणमाडादकं तदावरणीयकर्मवत् / जवेत् स्यात् / तथा च सति त्वदीयमते वस्त्रावरणेन सह पोढा ज्ञानावरणं जातमित्यर्थः॥१६॥ उतार्थे दूषणान्तरं दर्शयतिइत्थं केवलिनस्तेन मूर्ध्नि हितेन केनचित् / केवलित्वं पलायेतेयहो किमसमञ्जसम् // 17 // USHUSHISSASSIST // 22 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy