________________ CLASCARSEASOMAGE येषामिति–ते वक्ष्यमाणगुणगणयुक्ताः। केऽपि कियन्तः / सन्तः सत्पुरुषाः / मयि मधुपरि प्रसन्नमनसः संतुष्टचित्ताः। सन्तु जवन्तु / ते के ? येषां सजनानां / गुणा धर्मवर्तनप्रकाराः / कैरवकुन्दवृन्दशशभृत्कर्पूरशुज्राः कैरवाणि शुक्लोत्पलानि, कुन्दानि च कुन्दपुष्पाणि, तेषां वृन्दानि समूहाः, शशतृच्चन्नस्तस्य कान्तिनरश्च, कर्पूरो घनसारपुञ्जस्तेषां पन्छ, तैः सदृशाः शुत्राः समुज्ज्वलाः, दोषमलवर्जितत्वात् कीर्तिसौरभ्ययुक्तत्वाच्च तथा सन्तः / नृणां मुमुक्षूणां। चेतसि मनसि / मालिन्यं दोषकालिमानं / व्यपनीय दूरीकृत्य / वैशा विशदस्य नावो वैशधं गुणनासुरत्वं / आतन्वते समन्ताविस्तारयन्ति / कथंजूताः सन्तः ? गौणीकृतस्वार्थाः गौणीकृताः प्राधान्यभावान्निराकृताः स्वार्थाः स्वप्रयोजनानि यैस्ते गौणीकृतस्वार्था अमुख्यतया धारितस्वार्थाः। मुख्यपरोपकारविधयो मुख्याः प्रधानाः परेषामुपकारा |गुणप्राधान्यसंपादनास्तेषां विधयः सिधिप्रापणपकारा येषां ते तथा / ममोपरि एतादृशाः सन्तः प्रसन्ना जवन्तु / श्र|त्यु,खलैमर्यादाबन्धान्निर्गतैः / खर्जनैः श्रप्रसन्नता क्रियते तया किं स्यान्न किमपीत्यर्थः // 46 // तेषां परोपकृतिप्रकारमेव दर्शयतिग्रन्थार्थान् प्रगुणीकरोति सुकविर्यत्नेन तेषां प्रथामातन्वन्ति कृपाकटादलहरीलावण्यतः सङनाः। माकन्दाममञ्जरी वितनुते चित्रा मधुश्रीस्ततः सौजाग्यं प्रथयन्ति पञ्चमचमत्कारेण पुंस्कोकिलाः॥॥ प्रन्यानिति-सुकविः शोजनो धर्मप्रधानः कविः सूमार्थसंदर्नकृत्पमितः / ग्रन्थार्थान् प्रश्नन्ति गुंफितं कुर्वन्ति || बहूनानिति अन्याः शास्त्रविशेषास्त एवार्थाः पदार्थास्तान् / यत्नेन प्रौढोद्यमेन / प्रगुणीकरोति अप्रगुणान् प्रगुणान्