________________ रसास्वादनं तयामशास्त्रास्वाद दविलासात्मकति वटप A नम्बध्यात्मशास्त्रस्य वैराग्यमयत्वात् रूक्ष्परिणामत्वेन सुखालाव एव तत्र प्रतीयते, तर्हि प्रीतये कुतः स्यादित्याशंकायामाह कान्ताधरसुधाखादायूनां यजायते सुखम्। बिन्दुः पार्श्वे तदध्यात्मशास्त्रावादसुखोदधेः॥ कान्तेति-यूनां तरुणानां / कान्ताधरसुधास्वादात् कान्ता कामिनी तस्या अधर श्रोष्ठस्तस्मिन् या सुधा नोगिजनमतं पीयूषं तस्या य श्रास्वादः पुनःपुनश्चुंबनक्रियाजनितप्रीत्यमृतरसास्वादनं तस्माद्यत् यावत्प्रमाणं सुखं सातरूपं जायते समुत्पद्यते, ते च तत्र स्वधिया यत् सुखं मन्यन्ते इति नावः। तत् सुखं / अध्यात्मशास्त्रास्वादसुखोदधेः अध्यात्मप्रतिपादकं यच्छास्त्रं ग्रन्थस्तस्यास्वादः पुनःपुनस्तक्तजावानां सततचिन्तनं तस्माजातं यत्परमानन्दविलासात्मकं सुखं तदेवातिप्राचुर्याच्चिरावस्थायित्वादक्षीणत्वात्स्वाधीनत्वाच्चोदधिः समुत्रस्तस्य पार्श्वे समीपे / बिन्फुर्जलकणः, तघन्नाति स्वपकालावस्थायित्वात् पराधीनत्वात् मुर्गतिबीजनूतत्वादित्यर्थः॥ ए॥ उक्तार्थमेव समर्थयन्नाह अध्यात्मशास्त्रसंनूतसंतोषसुखशालिनः। गणयन्ति न राजानं न श्रीदं नापि वासवम् // 1 // अध्यात्मशास्त्रेति-अध्यात्मस्वरूपप्रतिपादकं यच्छास्त्रं तस्मात् संजूत उत्पन्नः पठनादिकरणाजातः संतोषो खोजनिराकरणेन निरजिलापित्वं तदेव सुखं चेतसः स्थैर्ये निमग्नत्वं तेन शालन्ते शोजन्ते तेऽध्यात्मशास्त्रसंजूतसंतोषसुखशालिनो योगीश्वराः। राजानं नूपतिमैश्वर्यकाञ्चनादिशध्या समृद्यमपि सुखिन न गणयन्ति तस्यानेककार्यचिन्तनरिपुजयादिव्याकुलत्वेन संतप्तमनस्कत्वात् / तथा श्रियं सक्ष्मी ददातीति श्रीदः कुबेरस्तमपि न गणयन्ति, तस्यापि स्वनियंतृपारतंत्र्यात् / 52-5-CAKACK