SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रथमप्रबंध अध्यात्मसारः सटीकः // 4 // तथा वसवो देवा वशे सन्ति यस्य स वासवस्तं इन्द्रमपि रागादिविलुप्तसहजसुखतया विषयसुखातुरत्वात् सुखिनं न गणयन्ति / यत एवमतः संतोषवतामेव सुखं सिद्ध, संतोषश्चाध्यात्मिकेष्वेव निवसति, श्रतः सुखमूलमध्यात्ममित्यर्थः॥१०॥ अबाध्यात्मशास्त्रहीनः पंमितोऽपि न स्यादित्याह___यः किलाशिक्षिताध्यात्मशास्त्रः पामित्य मिच्छति / उरिक्षपत्यंगुली पंगुः स ख फललिप्सया 11 | यः किलेति यः कश्चिदनिर्दिष्टनामा / न शिक्षितं नान्यस्तं अध्यात्मशास्त्रं येन सोऽशिक्षिताध्यात्मशास्त्रः पुमान् / एवंविधः सन् पांमित्यमिति पंमा तत्त्वानुगा बुद्धिः संजाताऽस्येति पंमितो बुद्धिमान् तस्य नावः कर्म वा पांमित्यं नैपुण्यं श्च्छत्यनिलपति / स किलेत्येवमुत्प्रेक्ष्यते-यथा कश्चित् पंगुश्चरणहीनोऽपि / स्वर्दुफलखिप्सया स्वदेवखोके समुत्पन्नो यो दुर्वृदस्तस्य यानि फलानि तेषां या लिप्सा प्राप्तुमिच्छा तया स्वर्जुफललिप्सया / अंगुली हस्ताग्रजागं / उदि पति ऊर्ध्व प्रसारयति / अयं नावः-यथा नूस्थः पंगुः स्वर्गलोकस्थकल्पद्रुफललिप्सयांगुलीमूर्ध्व प्रसारयन्नपि तस्य हा फलप्राप्तेरसंजवस्तथाऽध्यात्मशास्त्रवर्जितस्यानुलवानावात् पामित्यफलासंनव इत्यर्थः // 11 // अथाध्यात्मवतो बुर्जयदलजयत्वमाह__दंजपर्वतदंनोलिः सौहार्दाम्बुधिचन्डमाः / अध्यात्मशास्त्रमुत्तालमोहजालवनानमः // 15 // दुन्नेति-लो नव्या इदमध्यात्मशास्त्रं / दनः कपटं स एव पर्वतः समुच्छितशिलासंचयस्तत्र दंगोलिर्वजं वर्तते, तसेदहेतुत्वात् / तथा सौहार्दीबुधिचन्द्रमाः सुहृन्मित्रं तनावः सौहार्द हितचिन्तनात् जगजानमैत्र्यं तदेवांबुधिः अप NAGARIKA // 4 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy