SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-IC नालोचनं / तथा शक्त्युलंघनेन शक्तिः स्वसामर्थ्य तस्या उलंघनं स्वाडंबरदर्शनार्थ योग्यताऽविलोकनं तेन / क्रिया दाकन तन / क्रिया-काहितीयप्रबं. सार: दरः क्रियायाः स्वीकरणं जनरञ्जनार्थमेव कष्टस्वीकरणमित्यर्थः // ए॥ सटीका गुणानुरागवैधुर्यमुपकारस्य विस्मृतिः। अनुबंधाद्यचिन्ता च प्रणिधानस्य विच्युतिः॥५०॥ // 4 // गुणानुरागेति-तथा गुणानुरागवैधुर्य गुणानुरागो गुणप्रीतिगुणग्राहित्वमिति यावत् तस्य वैधुर्य त्यजनं गुणषेण विजान्वेषणमित्यर्थः। तथा उपकारस्य परकृतहितस्य / विस्मृतिविस्मरणं कृतघ्नत्वमिति यावत् / तथाऽनुबन्धाद्यचिन्ता ६च अनुबन्ध श्वापूर्वकदोषासेवनजन्यकुष्कर्मतो जाविजन्मान्तरीयविपाकदुर्लजबोध्यादेरचिन्तनमनालोच्याकार्यकरणं / तथा प्रणिधानस्य विच्युतिः प्रणिधानं वैराग्यादिधर्मकृत्येषु सोपयोगमनस्त्वेनैकाम्यं तस्य विच्युतिर्विनाशोऽकरणमित्यर्थः श्रद्धामृत्वमौहत्यमधैर्यमविवेकिता। वैराग्यस्य द्वितीयस्य स्मृतेयं लक्षणावली // 51 // श्रक्षेति-तथा श्रधामृफुत्वं श्रधा धर्मे धर्मफले चास्तिक्यं तस्यां मृत्वमदृढत्वमनिश्चलत्वमिति यावत् / तथा औछत्यं चपलस्वजावत्वमविनीतत्वं च / तथाऽधैर्य विपत्स्वस्थैर्य / तथाऽविवेकिता कार्याकार्ययोर्निर्विचारता / इयमनन्तरोक्तश्लोकचतुष्टयदर्शितान्तिीयस्य मोहगर्जस्य वैराग्यस्य लक्षणावली लक्षणश्रेणिः स्मृता कथिता जिनादिनिरित्यथैः५१ अथ तृतीयं ज्ञानगर्ने वैराग्यमाह-- ज्ञानगर्न तु वैराग्यं सम्यक्तत्त्वपरिछिदः / स्याहादिनः शिवोपायस्पर्शिनस्तत्त्वदर्शिनः // 55 // // 4 // ज्ञानगर्जमिति--तुः पुनरर्थे / ज्ञानगर्न ज्ञान गर्नेऽन्ताप्तत्वेन परिणतं यस्य तत्तथानूतं / वैराग्यं जवति / कस्ये SARAKAAAAACANKAR
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy