SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ SAUSAS श्रागमेति-आगमार्थोपनयनात् श्रागमा जिनोक्तसिद्धान्तास्तेषु प्रोक्ता येऽर्थाजावास्तेषां यउपनयनं पूर्वापरश्रुतार्थसंबन्धस्य स्मृतियुक्तबोधतयाश्रयणं तस्मात्तध्यानादिति यावत् / प्राज्ञस्य बुद्धिमतः / सर्वगं सर्वत्र सूक्ष्मस्थूलादिषु जावेषु गति प्राप्नोति तत् सर्वगं / ज्ञानं स्यात् / सामान्येनागमोक्तार्थाश्रयणात् सर्वगं ज्ञानं श्रधात्मको बोधः स्यादित्यर्थः / तु पुनः / कार्यादेः कार्य कर्तव्यं परोपदेशादि क्रियेति यावत् तदादि यत्र तपोविहारादौ तत्तथा तस्य / व्यवहारः प्रवर्तनं / स तु तस्य प्राइस्य / नियतोश्लेखशेखरः अवश्यकर्तव्यत्वेन आगमनिर्दिष्टो य उल्लेखः कथनविशेषः स एव शेखरः प्रवरः प्रवृत्तिमतामिति शेयमित्यर्थः॥ ६ए॥ अथ शिष्यं शिक्ष्यन्नाहतदेकान्तेन यः कश्चिहिरक्तस्यापि कुग्रहः / शास्त्रार्थवाधनात्सोऽयं जैनाजासस्य पापकृत् // 70 // तदेकान्तेनेति-लोः शिष्य तत्तस्मामुक्तपरमार्थविचारणात् / यो वक्ष्यमाणस्वरूपः कदाग्रहः / कश्चित् क्रियाविषयो ज्ञानविषयो वा / विरक्तस्यापि वैराग्यवतोऽपि, तर्हि स्नेहरागादिग्रस्तानां तु किमुच्यते इत्यपेरर्थः / एकान्तेन सर्वथा क्रि. याप्राधान्यपक्षण सर्वथा ज्ञानप्राधान्यपक्षण वा / कुग्रहः कदाग्रहो हवनावो नवेत् / सोऽयं पूर्व निर्दिष्टैकान्तकदाग्रहः ।पापकृत् जन्मनि जन्मनि पापस्य तत्फलस्य व दुःखस्य कारणं नवति / कुतः ? शास्त्रार्थबाधनात् शास्त्रोक्तार्थस्य बाधनं 4 विनाशनं तस्मात् / कस्य ? जैनालासस्य लोकोत्तरमिथ्यात्वयुक्तत्वात् परमार्थेनाजैनोऽपि जैन श्वानासते दृश्यत इति है जैनानासस्तस्य प्रवर्तते, न तु शुधजनस्य, कदाग्रहित्वे सति जैनत्वाजावादित्यर्थः // 70 // SISKOS
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy