SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः सटीकः // 51 // शिक्षामेवाह वितीयप्रव. उत्सर्गे वापवादे वा व्यवहारेऽथ निश्चये / झाने कर्मणि वाऽयं चेन्न तदा झानगर्नता // 1 // उत्सर्ग ति-उत्सर्गे सामान्यतः साधुसमाचारमार्गे। अत्र सर्वे वाशब्दा विकटपार्थाः।अपवादे अपवादो विशेषः कारणिकः साधुसमाचारस्तस्मिन् / व्यवहारे व्यवहारो ज्ञानदर्शनचारित्रविषये प्रवर्तनात्मको वस्तुन उत्पादादिरूपो वा तस्मिन् / अथेति विकटपार्थः / निश्चये निश्चयो जीवस्य परमनिरञ्जनजावमयशुमसत्तावलंबनं व्यत्वमात्राश्रयणं, अथवा श्रान्तरीयो ध्यानादिरूपः तस्मिन् / झाने ज्ञानमेव सकलकार्यसाधकं सत्यं, किं क्रिययेति तस्मिन् / कर्मणि कर्म क्रिया तदेव / सकलार्थसाधकं किं ज्ञानेनेत्येवंरूपं तस्मिन् / अयं कदाग्रहः। चेद्यदि जवेत्तदा ज्ञानगलता ज्ञानगर्न वैराग्यं न जवति किं तर्हि ? मोहगर्नमेव नवेदिति // 1 // शिक्षामेवाह___ नयेषु स्वार्थसत्येषु मोघेषु परचालने / माध्यस्थ्यं यदि नायातं न तदा ज्ञानगर्जता // 7 // | नयेष्विति-स्वार्थसत्येषु स्वकीयो योऽर्थः पक्षस्तस्मिन् सत्या यथार्थस्वसिद्धान्ततत्त्वप्रतिपादकास्तेषु / तथा परचालने परेषां विवक्षितनयादन्येषां नयानां यच्चालनं पक्षविचारणं तस्मिन् / मोघेषु निरर्थकेषु अयथार्थेष्विति यावत् / एवंविधेषु नयेषु नैगमादिषु / यदि यदा / माध्यस्थ्यं मध्यस्थोऽपक्षपाती तत्त्वपरीक्षाकृदिति यावत् तस्य जावः कम वा माध्यस्थ्यं / नायातं नशीक्षितं / तदा ज्ञानगर्जता न तस्मिन् वैराग्ये ज्ञानसंयुक्तता न जवति, मोहगर्जितमेव तदित्यर्थः // 7 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy