SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ AHORARI ___ पुनः शिक्षयतिखागमेऽन्यागमार्थानां शतस्येव पराईके। नावतारबुधत्वं चेन्न तदा शानगर्जता // 3 // स्वागम इति-स्वागमे जिनागमशास्त्रे गतानां अन्यागमार्थानां अन्येषां जैनव्यतिरिक्तानां ये आगमास्तेषां संबन्धिनो येऽर्था जावास्तेषां परशास्त्रजावानामित्यर्थः / परार्धके परार्ध संख्याविशेषो लौकिके चरमांकराशिस्तस्मिन् शतस्य शतपरिमाणस्य इव स्तोकत्वं वर्तते / तेषां स्तोकानामपि परसमयनावानां चेद्यदि नावतारबुधत्वं अवतारणं परसमयत्वेन स्वसमययोजनं तस्मिन् यद्धत्वं पांमित्यं तन्न नवति / तदा ज्ञानगर्नता न तपैराग्यं ज्ञानसंबळ न नवति किं तु मोहगर्नमेवेत्यर्थः // 3 // पुनः शिक्षयतिथाइयागमिकार्थानां यौक्तिकानां च युक्तितः / न स्थाने योजकत्वं चेन्न तदा ज्ञानगर्नता // 4 // आइयेति-आगमिकार्थानां आगमिका आगममात्रेण ग्राह्या अहेतुलावेन ग्राह्या इति यावत् एवं विधा येऽर्था नव्याजव्यत्वादयो जावास्तेषां / आइया आज्ञा जिनोपदेशस्तया। स्थाने स्वस्वजावे। योजकत्वं योजयति संयुक्तकरणं करोति यः स योजकः तनावस्तत्त्वं / चेद्यदि न जवति / तथा च पुनः / यौक्तिकानां युक्तिर्हेतुदृष्टान्तादिस्तया ग्राह्या ये सांसारिकत्वसकर्मत्वानादित्वादयो जावास्तेषां / युक्तितः हेत्वादेः / स्थाने योजकत्वं यथार्थस्थाने निवेशकत्वं नायातं / न तदा झानगर्नता तस्य वैराग्यस्य ज्ञानसंबधता न लवतीत्यर्थः // 7 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy