SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ AAAAAER स्वजावविद्यमानत्वं / एकमनिन्नं / अनुजूयते बुद्ध्या प्रत्यक्षीक्रियते / तथा तेनैव न्यायेन / सादृश्यास्तित्वं समानस्वरूपदृष्टितास्तित्वं अपि अन्वयात् / एकमजिन्नत्वं श्रात्मनां / अविरुधमकृष्टमित्यर्थः॥१॥ सदसहादपिशुनात् संगोप्य व्यवहारतः / दर्शयत्येकतारत्नं सतां शुभनयः सुहृद् // 12 // सदसदिति-शुद्धनयः शुशोऽत्यन्तशुधसत्ताग्राही व्यार्थिको नयो महासामान्यसंग्राही वाक्पथस्तद्रूपः सुहृत् सखा / सतां सत्पुरुषाणां सदसघादपिशुनात् सदसघादः स्याघादो नित्यानित्यैकत्वानेकत्वादिरूपेण वस्तूपदेशः तस्य पिशुनो। याथार्थेन ज्ञापकस्तस्मात् / व्यवहारतो व्यवहारः सूक्ष्मबादराद्यनेकनेदेनात्मप्रतिपादकाशुधनव्यार्थिकस्तस्मात् / संगोप्य परिरक्ष्य / एकतारत्नं सर्वात्मनोऽजिन्नत्वमणि / दर्शयति शुधनव्यार्थिकः सर्वात्मनामैक्यं दृग्गोचरीकुरुते इत्यर्थः // 22 // 15 ननारकादिपर्यायैरप्युत्पन्न विनश्वरैः। निन्नैर्जहाति नैकत्वमात्मऽव्यं सदान्वयि // 23 // नृनारकेति-उत्पन्नविनश्वरैरुत्पादव्ययरूपैः। जिन्नैः कालक्रमेण पृथग्जवनस्वनावैः। नृनारकादिपर्यायैः मनुष्यनारकतिर्यग्देवजन्मादिरूपपर्यायैर्वर्तनानिरुत्पादव्ययं कुर्वन्नपि / सदान्वयि ध्रौव्यसत्तारूपेण सर्वकालं संबई। आत्मजव्यं यदनन्तजन्मपरावर्तिजवनेऽप्यनन्यजीवषव्यत्वं तत् / एकत्वं चैतन्यजातिसामान्यादैक्यं / न जहाति न त्यजतीत्यर्थः 23 पर्यायोत्पादव्ययेऽप्येकत्वं दृष्टान्तेन समर्थयतियथैकं हेम केयूरकुंम्लादिषु वर्तते / नृनारकादिनावेषु तथात्मैको निरञ्जनः // 24 // यथेति-यथा येन न्यायेन / एकं जात्याऽजिन्नं / हेम स्वर्ण / केयूरकुंकवादिषु केयूरा नुजनूषणानि कुंमलानि कर्णा
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy