________________ षष्ठः प्रबं. अध्यात्म सार: सटीकः // 10 // जूषणानि तान्यादीनि येषां, आदिपदात् हारमुकुटादयो ग्राह्याः, तेषु नानाजातीयाजरणेषु / हेम काश्चनं / एकमजिन्नं वर्तते विद्यते / तथा तेनैव प्रकारेण / नृनारकादिनावेषु मनुष्यनारकादिजन्मसु वर्तमानः / निरञ्जनः कर्ममनिरपेक्षः / यात्मा जीवः / एकोऽनिन्नो जवतीत्यर्थः॥२४॥ तर्हि ते पर्यायाः कस्येत्याशंकानिवृत्तये श्राहकर्मणस्ते हि पर्याया नात्मनः शुझसाक्षिणः। कर्म कियातनावं यदात्मा त्वजस्वजाववान् // 25 // ___ कर्मण इति-हि निश्चयेन / ते नरनारकादिरूपाः / पर्याया जन्मादयो जावाः / कर्मणः कर्मस्वजावोन्नवाः सन्ति / शुसाक्षिणः शुधस्य निष्कर्मणः केवलस्य साक्षिणः कर्मादिक्रियाज्ञातुः / आत्मनो जीवस्य / नेति न भवन्ति / कुत एवं ? यद्यस्मात् / कर्म ज्ञानावरणादिरूपं / क्रियास्वजावं प्रवर्तनादिव्यापारधर्मवनवति / तु पुनः। श्रात्मा जीवः / अजस्वजाववान् न विद्यते जन्मस्वजावो यस्य सोऽजस्वजाववान् अस्तीत्यर्थः॥२५॥ ननु केवः कर्माणुनिः कथं जन्मेत्यारेकायामाहनाणूनां कर्मणो वासौ नवसर्गः स्वनावजः / एकैकविरहेऽजावान्न च तत्वान्तरं स्थितम् // 26 // नाणूनामिति-सौ विशिष्टबुद्धिप्रत्यक्षः। जवसर्गो जन्मगत्यादिरूपसंसाररचना / कर्मणः केवखानां कर्मसंबन्धिनामणूनां दखिकानां कर्मपरमाणुनामित्यर्थः / स्वन्नावजः कर्माणुस्वन्नावजन्योऽपि / नेति न जवति / वाशब्दो निन्न-2 क्रमार्थः। तेन केवलजीवस्वनावजोऽपि न लवति, तर्हि कुतोऽन्योऽन्यजोऽस्ति / कुत एवं? यत एकैकविरहे एकस्यै