________________ *** स्य विरहोऽसंबन्धस्तस्मिन् सात पाव्यतिरिक्तसंयोगनावान्तरजन चेतनक्रियेव वर्तते, ARU कस्य विरहोऽसंबन्धस्तस्मिन् सति परस्परेण जीवकर्मणोरसंयुक्ते सतीत्यर्थः। श्रजावात् सर्गस्यासंजवत्वात् संयोगे सत्येवोत्पन्नत्वाच्च / तत्त्वान्तरं जीवकर्मणोर्व्यतिरिक्तसंयोगजावान्तरजं / न च नैव स्थितं तीर्थेश्वरैः प्रतिज्ञातं, तयोः प्रत्येक योर्व्यतिरिक्तसर्गहेतोरजावात् , किं तु संयुक्तयोरेव सर्गस्तथापि चेतने चेतनक्रियैव वर्तते, न पुजलक्रिया, जवरचना तु पुजलात्मिकाऽतो न जीवस्येत्यर्थः // 26 // दृष्टान्तमाहश्वेताव्यकृतं श्वैत्यं नित्तिनागे यथा योः। नात्यनन्तनैवत शून्यं प्रपञ्चोडाप तथेदयताम् // 27 // श्वेतेति-यथाऽनेन दृष्टान्तेन / नित्तिनागे गृहकुड्यप्रदेशे / श्वेतव्यकृतं शुक्लवर्णसुधादिषव्येण निष्पादितं / श्वैत्यं धवलत्वं / योनित्तिसुधयोः / अनन्तनवत् नित्तिः सुधायां न प्रविष्टास्ति, सुधापि नित्तौ न प्रविष्टा, किं तु केवलं स्वस्वरूपेण स्थितयोः संयोगेनैव / नाति शोचते, न त्वेकस्यां / तथा तेनैव प्रकारेण / अनन्तनवत् कर्मात्मनोः संयोगरूपं नवत् / प्रपश्चोऽपि जन्मादिरूपसंसारोऽपि / शून्यं संयोगं विहाय पृथक्त्वेन कर्मणि श्रात्मनि वाऽसत् / ईक्ष्यतां जवनिः प्रलोक्यतामित्यर्थः // 27 // कथं दृश्यतामित्याहयथा स्वप्नावबुकोऽर्थो विबुझेन न दृश्यते / व्यवहारमतः सर्गो शानिना न तथेक्ष्यते // 20 // यथेति-यथाऽनेन धारा / स्वप्नावबुधः स्वमः सुप्तस्य मानसिकशानं तस्मिन्नवबुछो ज्ञातस्तद्रूपः / अर्थः पदार्थः OSA:%