SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रबं. अध्यात्म-18|विबुझेन जागृतेन / न दृश्यते न विलोक्यते / तथा तेनैव प्रकारेण / व्यवहारमतो व्यवहारनयवतां प्रमाणीजूतः / / सारः सों जन्मादिजवोत्पत्तिः। ज्ञानिना निश्चयज्ञानवता / नेति कर्मसंयोगमुक्त शुधात्मनि नैव। ईदयते विखोक्यत इत्यर्थः२७ सटीकः पुनरपि दृष्टान्तयति| मध्याहे मृगतृष्णायां पयःपूरो यथेक्ष्यते / तथा संयोगजः सर्गो विवेकाख्यातिविप्लवे // श्ए // 13 // // 11 // मध्याह इति-यथा मध्याहे दिवसस्य मध्यजागे / मृगतृष्णायां निर्जलप्रदेशे ग्रीष्मे रविकिरणसंतप्तसिकतादिषु जलनमजनकोष्णप्रकाशे / पयःपूरो जलप्रवाहः / ईक्ष्यते दूरस्थैः सर्वैर्विलोक्यते, न चास्ति / तथा तेनैव प्रकारेण / विवेकाख्यातिविप्लवे विवेको जीवकर्मणोर्नेदज्ञानं तस्य या ख्यातिर्याथार्थ्यज्ञानात्मिका प्राप्तिस्तस्या विप्लवे श्रावृते सति। संयोगजोः जीवकर्मणोः परस्परसंमिश्रीनावेनोत्पादितः / सर्गो जन्मादिरचना दृश्यते, न च परमार्थतोऽस्ति / संयोगे एव जन्मादयो न प्रत्येकविजिन्ने, संयोगस्तु न वस्तुरूप इत्यर्थः // 2 // गन्धर्वनगरादीनामम्बरे मम्बरो यथा। तथा संयोगजः सर्वो विलासो वितथाकृतिः // 30 // गन्धर्वेति-यथा वा अम्बरे संध्यासमये गगनप्रदेशे / गन्धर्वनगरादीनां पञ्चवर्णयुक्ताघ्राणां / मम्बर श्रामम्बरः सूर्यकिरणसंयोगाङ्गवति न याथार्थेन / तथा तेनैव प्रकारेण संयोगजो जीवकर्मसंयोगजन्यः / सर्वः समग्रः। विलासो| // 11 // वार्तमानिकजन्मादिवस्तुसमुझासः। वितथाकृतिः व्यर्थाकारो यथा दृश्यते तथा नास्तीत्यर्थः॥ 30 // इति शुभनयायत्तमेकत्वं प्राप्तमात्मनि / अंशादिकल्पनाप्यस्य नेष्टा यत्पूर्णवादिनः // 31 // AGRA-CA
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy