SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ इतीति-इत्येवं पूर्वोक्तप्रकारेण / आत्मनि जीवे / शुधनयायत्तं शुद्धाव्याथिकनयपदस्य श्रायत्तं तन्मतवशवति / एकत्वं निर्नेदस्वरूपं / प्राप्त लब्धं / कुत एवं? यद्यस्मात् कारणात् / पूर्णवादिनः समग्रस्वरूपग्रहणेन वदितुं वस्तु कथयितुं शीलमस्येति पूर्णवादी तस्य / अस्य शुषव्यार्थिकनयस्य / अंशादिकल्पनापि अंशा देशबुख्यादिनेदास्त श्रादयो यस्यामादिपदाद्देशप्रदेशविनागादयो ग्राह्याः, तादृशी या कहपना योजनापि / इष्टानिमता प्रमाण जूतेति यावत् / नास्ति संपूर्णवस्तुवादित्वाद्देशशुध्यादिकं न मन्यत इत्यर्थः॥ 31 // पूर्वोक्तसमग्रार्थे सिद्धान्तसम्मतिं दर्शयति-- एक यात्मेति सत्रस्याप्ययमेवाशयो मतः / प्रत्यग्रज्योतिषमात्मानमाहः शुभनयाः खलु // 32 // एक इति–एकः सकलासंख्येयप्रदेशैानादिनिश्चैको न त्वनेकः / आत्मा प्राणी जवति / इत्येवंरूपस्य सूत्रस्य 'एगे आया' इति स्थानाङ्गप्रोक्तस्य / अपिः संज्ञावने / अयं पूर्वोक्तः / एवोऽवधारणे / श्राशयोऽभिप्रायः / मतः पूर्वसूरिनिः। प्रमाणितः / खलु निश्चयेन / शुधनयाः शुम्छा उत्पादव्ययत्यागेन पूर्णवस्तुग्राहिणो नयाः संग्रहनयवादाः / आत्मानं | जीवं / प्रत्यग्ज्योतिष बन्धमोदावनपदय शुधज्योतिष्मन्तं / बाहुः प्रोचुरित्यर्थः // 3 // अथात्माने प्रार्थनां करोति किष्टान्मायारूपाहिनेमि ते। प्रसीद जगवन्नात्मन् शुरूपं प्रकाशय // 33 // प्रपश्चेति-प्रपश्चसञ्चयक्लिष्टात् प्रपञ्चो जन्मादिविस्तारस्तस्य यः सञ्चयः समूहस्तस्मात् यः क्लिष्ट उपतापस्तस्मात् / ते
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy