SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रबं. अध्यात्म सार: सटीकः // 12 // तव श्रात्मनः। मायारूपात् अज्ञानजन्यसंयोगरूपात् / बिनेमि जयवानस्मि / अतो हे जगवन् हे ज्ञानादिमन् श्रात्मन हे चेतन प्रसीद कृपां कुरु / शुधरूपं स्वमूलस्वरूपं / प्रकाशय प्रकटीकुरु इति प्रार्थयेऽहमित्यर्थः // 33 // एकतोक्ता, पुनर्व्यवहारमतदर्शनपूर्वकनिश्चयेन देहानिन्नत्वमात्मन श्राहदेहेन सममेकत्वं मन्यते व्यवहार वित् / कथञ्चिन्मूर्ततापत्तेर्वेदनादिसमुद्भवात् // 34 // | देहेनेति--व्यवहारवित् व्यवहारो विशेषग्राहिषव्यार्थिको नयस्तं वेत्तीति व्यवहारवित् आत्मनः देहेन शरीरेण समं सार्धं / एकत्वमजेदनावं / मन्यते स्वीकुरुते / कुतः? यतः वेदनादिसमुन्नवात् देहेनानुनूयमानसुखदुःखादेरात्मनि वेदनात समुन्नवो नवति तस्मात् / कयश्चित् केनाप्यंशेन / मूर्ततापत्तेः मूर्तमाकारस्तद्भावस्तत्ता तस्या या आपत्तिः प्राप्तिरात्मनो जवति, तस्याः सकाशाघेदना नवतीत्यर्थः // 34 // तन्निश्चयो न सहते यदमूर्तो न मूर्तताम् / अंशेनाप्यवगादेत पावकः शीततामिव // 35 // __ तन्निश्चय इति-तत्तस्मादनोजवात् मूर्ततापत्तितो देहेन सममेकत्वं / निश्चयो निश्चयनयः / न सहते नाङ्गीकुरुते।। कुतः ? यद्यस्मात् / अमूर्तोऽरूपी / अंशेनापि प्रदेशाद्यवयवेनापि / मूर्ततां रूपित्वं / न अवगाहेत न प्रविशेत् , स्वस्व|सत्तापृथक्त्वात् / कामिव ? पावकोऽग्निः शीततामनुष्णतामिवेत्यर्थः॥ 35 // उतार्थमेव श्लोकचतुष्टयेन विशदीकरोतिउष्णस्याग्नेर्यथा योगाद् घृतमुष्णमिति नमः / तथा मूर्ताङ्गसंबन्धादात्मा मूर्त इति नमः // 36 // // 15 // R
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy