________________ S सप्तम प्रबं. अध्यात्मसारः सटीकः // 24 // पापीत-अत्रेलायोगे स्थितानामस्माकं / श्रपापि स्तोकापि / या वदयमाणा / निर्दला मायाविवरहिता यतना गुणे निर्बन्धः प्रीतिर्वा प्रयासो वा / साप्रोक्तरूपा / शुजानुबन्धकरी शुजं मोक्षसाधकसक तदनुयायिनी नविष्यति / च पुनः। श्रात्मजावानां अत्मनो जीवस्य ये जावाः परिणामादिवर्तनविशेषा याथार्येन विविच्यावधारणं / अज्ञानविषव्ययकृत् श्रज्ञानं विपर्ययबोधोऽबोधो वा तदेव विष श्वेमस्तस्य यो व्ययो विनाशस्तं करोतीति तथा स्यादित्यर्थः॥ 30 // तथान्यवृणुासिकान्ततदङ्गानां शास्त्राणामस्तु परिचयः शक्त्या। परमालंबननूतो दर्शनपक्षोऽयमस्माकमा / सिद्धान्तेति-शक्या स्वसामर्थ्यानुसारेण / सिद्धान्ततदङ्गानां सिद्धान्तो बादशांग्यादिस्तदङ्गानि च निर्यक्तिलाय. चादीनि तेषां / शास्त्राणां शास्त्राणि सूत्रानुसारेण बहुश्रुतनिर्मितसम्मतितत्त्वार्थानेकान्तजयपताकादीनि तेषां परिचयो ज्ञातस्य नूयो ज्ञानं, अज्ञातस्य च संसगे। अस्तु अस्माकं जवतु / श्रयं पूर्वोतः। श्रस्माकं परमालंबनजतः |संसारसागरे पततां परमः प्रकृष्ट आलंबननूत आधारजूतः। दशेनपक्षः सम्यक्त्वाश्रयो जवत्वित्यर्थः // 31 // पुनराहविधिकथनं विधिरागो विधिमार्गे स्थापनं विधीबूनाम्।श्रविधिनिषेधश्चेति प्रवचनक्तिःप्रसिजा नाश विधिकथन मिति–विधिकथनं धर्मविधेरुपदेशनं / विधिरागो धर्मविधौ प्रीतिः / विधीबना शासन ACARE GRAUGAS // 24 //