SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ सब-कन कर्तुमिच्छन्तीति तथा तेषां विधिमार्गे धर्मविधिपथे / स्थापनं संयोजनं / चः पुनरर्थः सर्वत्र ज्ञेयः / श्रविधिनिषेधो विधिप्रतिपक्षीतोऽविधिः धर्मक्रियाया विपर्यासस्तस्य निषेधो निवारणं / इत्येवं पूर्वोक्तप्रकारेण / एषा प्रवचनक्तिर्जिनशासननक्तिः। नोऽस्माकं प्रसिधा अनावितापि प्रकटा जवतीत्यर्थः // 3 // एषापि कुत इत्याहअध्यात्मनावनोज्ज्वल चेतोवृत्तोचितं हि नः कृत्यम् / पूर्ण क्रियानिलाषश्चेति घ्यमात्मशुद्धिकरम्॥३३॥ अध्यात्मेति-हि यस्मात् / अध्यात्मनावनोज्ज्वलचेतोवृत्तोचितं अध्यात्मसंबन्धिनी या नावना पर्यालोचना तयोज्वलं विमलं चेतोवृत्तं मनोवर्तना तस्योचितं योग्यत्वेन कर्तव्यप्राप्तं / नोऽस्माकं / कृत्य कर्तव्यं वर्तते / च पुनः। पूर्णलाक्रियानिलाषः समस्त क्रियाविधिसत्यापनेऽनिलाष श्या / इत्येवंरूपं यं शक्य क्रियाकरणपूर्ण क्रियेबारूपयुग्मं / श्रात्मशुद्धिकरं अस्माकमात्मशुझेः कारणं जवतीत्यर्थः // 33 // तदपि कुत इत्याहघ्यमिह शुजानुबन्धः शक्यारंजश्च शुरूपक्षश्च / अहितो विपर्ययः पुनरित्यनुनवसंगतः पन्थाः॥३॥ ध्यमिति-इह जैनशासने योगमार्गे संसारे च / यं वक्ष्यमाणयुगलं / शुजानुबन्धो धर्ममार्गानुयायी शुजकर्मबन्धो जवति / किं तत् ? शक्यारंजश्च प्रथम स्वोचितक्रियायाः करणं च पुनः। अन्यः अशक्यविषये शुष्पक्षः शुष्धमार्गो
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy