________________ या इति-याः पूर्वोक्तावश्यकादिकाः क्रिया व्यापाराः। निश्चयैकलीनानां निश्चयो निर्विकल्पात्मस्वनावस्तस्मिन्नेव एकाग्रनावेन ये लीना मग्नास्तेषां / नातिप्रयोजना अतिप्रनूतं प्रयोजनं फलं कर्तव्यतया प्रतिबन्धो यासां ता अतिप्रयोजना न जवन्ति / निश्चयलयप्रनावात् या विशिष्टतावती निर्जरा सा तानिन संजवति, ततोऽनतिप्रयोजना इत्यर्थः। ता एव क्रियाः। व्यवहारदशास्थानां व्यवहारो जनप्रसिधर्मकृत्यप्रवृत्तिः तद्रूपा दशाऽवस्था तस्यां ये तिष्ठन्ति वर्तन्ते | तेषां / अतिगुणावहा अतिप्रभूतान् गुणान् आवहन्ति प्रापयन्ति यास्ताः, व्यवहारवतां अतिप्रजूततमाशुलक्ष्यका-3 रियो जवन्तीत्यर्थः॥ 15 // ज्ञानयुक्ता क्रियापि मुक्तिहेतुर्नवेदित्याह| कर्मणोऽपि हि शुद्धस्य श्रझामेधादियोगतः। श्रदतं मुक्तिहेतुत्वं ज्ञानयोगानतिक्रमात् // 0 // | कर्मणोऽपीति-हि निश्चयेन / कर्मणः क्रियायोगस्यापि / कथंजूतस्य कर्मणः ? शुधस्य शुरू सर्वज्ञोक्तं विधिना कृतं शाच तस्य / झामेधादियोगतः श्रद्धा जिनवचने परमास्तिक्यं, मेधा च सूझनावग्रहणसमर्था ग्रन्यज्ञानवती बुद्धिः, ते श्रादी यस्मिन् सः, श्रादिपदाद्धतिधारणानुप्रेक्षा ग्राह्याः, तेषां योगः कायोत्सर्गादिक्रियायां सोपयोगत्वं तस्मात् / ज्ञानयोगानतिक्रमात् ज्ञानयोगस्योक्तरूपस्यानतिक्रमणमनुबंधनं तस्मात् / उक्तरीत्या कृतः कर्मयोगोऽपि ज्ञानयोगतां संपद्यते तस्मात् / अतं परिपूर्ण / मुक्तिहेतुत्वं शिवकारणत्वमस्ति मनसो निरोधपरत्वान्निर्जरांगत्वाच्चेत्यर्थः॥२०॥ BASISOS ANISASSOSANSK