________________ पञ्चमप्रबं. अध्यात्मसारः सटीक // 146 // SHAXHOSAICROSOROGA तोऽहं नवता, यदिबसि तन्मार्गय / एवं वणिजा सूक्ष्मालोचनया स व्यन्तरो वशीकृतः। तथैव योगिना सूझार्थविजावनेन स्वान्तं वशे नेयमित्यर्थः॥ | कस्यचिल्लेष्ठिनः पुत्रो देशान्तरं गतः / तनार्या तु चिरं विरहिता कामव्याकुला सती स्वसखीं प्रोचे–'कमपि कुशखपुरुषमानय न शक्नोमि नोगमन्तरेण स्थातुं / सख्या चिन्तितं-'योषा ममैव साहाय्येन मुर्गतिं गछेत् तदा धिग्मे सखीत्वं'। इति संचिन्त्य तस्याः श्वशुरस्याग्रे तया प्रोक्तं-'नवधूळकुला जातास्ति, तामुपायेन रह' / तेनोक्तं-निश्चिन्ता जव, उपायं करिष्ये, त्वमपि कालान्तरे ज्ञास्यसि / ततस्तेन स्वगृहं गत्वा स्वनार्या कोपेनोक्ता-"नो रंगे! एतदेतत्सर्वं त्वया विनाशितं, गृहरक्षणं न जानासि"। तया कोपवशवर्तिन्या प्रोक्तं-'या जानाति तस्या अर्पय, सृतं मया' / तदा श्रेष्ठिना वधूः प्रोक्ता-"वत्से विनष्टैषा, परं तु गृहं त्वदीयं, अतस्त्वयैव निपुणमत्या रक्षणीय" / इत्युक्त्वा सकलोऽपि गृहलारस्तस्यां निक्षिप्तः। सा च तक्ष्यापारे सदैव प्रवृत्ता शयननोजनाद्यपि स्वावसरे कर्तुं न बनते, निवृत्तविकारा च संजाता / श्रेष्ठिना लक्षास्तां निर्विकारां ज्ञात्वा तत्सख्यै प्रोक्तं-"संप्रति वधूं कथय, मम नाता तरुणो रूपवातानस्ति, यदीसि तदानयामीति" / ततस्तया तथा कृते वधूः प्राह-सृतमनेन कुकर्मणा, नाहमेवं विधमकार्य करोमि।एवं VIIनिवृत्तकामविकारा गृहव्यापारव्यापृता सा जाता। तथैव मुनिरपि धर्मव्यापारव्यादेपेण मानसं जयतीत्यर्थः॥ 10 // // 146 // या नि या निश्चयैकलीनानां क्रिया नातिप्रयोजनाः / व्यवहारदशास्थानां ता एवातिगुणावहाः // 15 // उक्तोपदेशे शिक्षा विज्ञाता / तथैव मुनिरपि धर्मव्यान