SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पञ्चमप्रबं. श्रध्यात्म सारः सटीक // 14 // OPISHISHUSHUSHUSHUSHUSHA कर्मज्ञानयोगयोः कारणकालकृतविनागमाहथच्यासे सक्रियापेदा योगिनां चित्तशुझये / ज्ञानपाके शमस्यैव यत्परैरप्यदः स्मृतम् // 1 // अन्यास इति-योगिनां मुनीनां / श्रन्यासेऽभ्यासो ध्यानयोगस्य सामीप्यगमनायानुष्ठानविशेषः तस्मिन् वर्तमाने सति विजातीयपरिणामान्तरिते सति वा / चित्तशुध्ये मनसो विशोधनाय स्थैर्यविमलत्वसंपादनायेति यावत् / सक्रियापेदा सती समीचीना सर्वज्ञोक्ता विधिशुष्मा च क्रिया आवश्यकादिव्यापारस्तस्या अपेक्षा आकांक्षाऽस्ति कर्तुमुचितास्ति / तथा ज्ञानपाके ज्ञानस्य बोधस्य पाकः सूक्ष्क्षसूक्ष्मतरार्थग्रहणनैपुण्यं ज्ञानावरणक्षयोपशमप्राचुर्य क्रियासाध्ये स्वात्मनि च सोपयोगविधायिता शक्तिसमन्वितत्वं झाने नवनमिति यावत् तस्मिन् सिधे सति / एवोऽवधारणे / शमस्यैव अन्यपरिहारेणैकस्य शमस्य मनइन्जियदमस्यापेक्षास्ति / यद्यस्मात् / परैरपि व्यासादिनिरपि / अदः स्मृतं साक्षादुक्तमित्यर्थः॥१॥ तदेवाह___ रुरुदोर्मुनेोगं कर्म कारणमुच्यते / योगारूढस्य तस्यैव शमः कारणमुच्यते // 5 // आरुरुदोरिति-योगं ध्यानादिकं मनःशुधिं च / आरुरुक्षोरारोढमिल्छुः आरुरुकुस्तस्य / मुनेः साधोः / कर्म कारणं शुक्रिया हेतुःजवतीत्युच्यते योगीश्वरैरिति शेषः। तस्यैव प्रोक्तस्यैव योगारूढस्य योगे ध्यानादिके आ समन्तात् रूढः प्राप्तध्यानशक्तिः प्रसियो जातस्तस्य / शमोऽन्तर्दमनं कारणं योगनिष्पत्तिहेतुः। उच्यते प्रोच्यत इत्यर्थः॥१२॥ ASSASSISSA // 14 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy