________________ REC योगारूढः कदा ज्ञायत इत्याकांक्षायामाहयदा हि नेन्द्रियार्थेषु न कर्मखनुषज्यते / सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते // 3 // यदेति यदा यस्मिन् ज्ञानपरिपाके ।हि निश्चयेन / इन्जियार्थेषु शब्दादिपञ्चविषयेषु मनो नानुषज्यते सन्नईन जवति / तथा न कर्मसु नैवारंजादि क्रियासु प्रवर्तते, आत्मारामत्वात् / तदा तस्मिन् झाने वर्तमानः / सर्वसंकल्पसंन्यासी सर्वे च ते शुभाशुलाः संकटपाश्च मनोविकल्पाः तेषां संन्यासस्त्यागः, सोऽस्ति यस्य सः। योगारूढो योगे ध्याने श्रारूढः प्रसियो जात इत्युच्यते कथ्यत इत्यर्थः // 23 // ज्ञानयोगोऽपि सर्वथा क्रियावर्जितो न लवतीत्याहज्ञानं क्रियाविहीनं न क्रिया वा ज्ञानवर्जिता / गुणप्रधाननावेन दशानेदः किलैतयोः // 24 // ज्ञानमिति–क्रियाविहीन क्रियया प्रोक्तरूपया विशेषेण हीनं सर्वथा रहितं / ज्ञानं उद्मस्थानां विशेषग्राहिबोधः। न नास्ति / क्रियायुक्तमेव जवति / वाऽथवा / ज्ञानवर्जिता सर्वथा ज्ञानेन रहिता / क्रिया कर्तव्यं / न नैव जवति / किंतु किल सत्येन / एतयोनिक्रिययोः / गुणप्रधाननावेन गुणोऽप्राधान्यं गौणतेति यावत्, प्रधानं च मुख्यता तयो वो नावना तेन गौणमुख्यत्नावेन / दशाजेदोऽवस्थालेदो जवति, कर्मयोगे क्रियायाः प्राधान्येन ज्ञानस्य गौणता, इतरस्मिन् ज्ञानस्य मुख्यत्वेन क्रियाया गौणतेत्यर्थः॥२४॥ O RRESAX