SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ यातायातं यातं च तदायातं चेति तथा गमनागमनं कुर्वत् / अत एव सातिचारमपि सदोषमपि / चेतो मनः। श्रन्यासदशायां प्रथमतो योगशिक्षणावस्थायां / गजांकुशन्यायतो गजो हस्ती यथाऽङ्कशेन सृणिप्रहारेण सुमार्गगामी लखितगतिश्च क्रियते स एव न्याय उदाहरणं ततः।श्रकुष्टमदूषितं / शिक्षायोगान्मार्गानिमुखपरिणामिक्रियमाणत्वादित्यर्थः॥१॥ ज्ञान विचारानिमुखं यथा यथा जवति किमपि सानन्दम्।श्रथैः प्रलोच्य बाबैरनुगृह्णीयात्तथा चेतः॥१३॥ ज्ञानेति-यथा यथा येन येन प्रकारेण / चेतो मनः / सानन्दं धर्मप्रमोदयुक्तं सुप्रसन्न / किमपि किश्चिदपि ।ज्ञान विचारानिमुखं ज्ञानं च विचारश्च तयोरनिमुखं संमुखं / नवति जायते / तथा तथा तेन तेन प्रकारेण / बाराित्मनो निन्नवक्ष्यमाणशुजालंबननूतैः / श्रथैः पदार्थैः / प्रलोच्य तत्र प्रेमोसादनेन व्याक्षिप्य / गृहीयाघशं कुर्यादित्यर्थः // 13 // पूर्वसूचितपदार्थानाहअनिरूपजिनप्रतिमा विशिष्टपदवर्णवाक्यरचनां च / पुरुषविशेषादिकमप्यत एवालंबनं ब्रुवते // 1 // अनिरूपेति-श्रत एव आनन्दजनकत्वाखेतुतः। श्रनिरूपजिनप्रतिमामनिरूपा प्रशस्तलक्षणोपेता मनोहराकृतिर्जिनप्रतिमा तीर्थकृढुिंबं तां / च पुनः। विशिष्टपदवर्णवाक्यरचनां विशिष्टा शुजसूनिका मांगल्यखालित्यतावती पदानां / श्रागमोक्तानां, श्रात्मा चेतनो जीव इत्यादीनां वर्णानां गंजीरार्थवाचकाक्षराणां प्रणवादीनां वाक्यानां पदसमुदायरूपाणां जयति जगजुरुर्जिन इत्यादीनां च या रचना वस्तुस्वरूपाविर्तावकजिनगुणोक्षापवती सुकविकृतिस्तां / पुरुषविशेषादिक गणधरादिसुसाध्वादिकं / श्रपिशब्दाष्ठास्त्रपाठादिकं / पाखंबनं चेतोनिग्रहार्थ शुजाश्रयं / ब्रुवते प्रचदत इत्यर्थः // 14 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy