________________ सप्तमम्प्रचं. अध्यात्मसार सटीक: // 23 // GIRLSRUSSESS ASSES कुतो हेतोराखंबनगवेषणमित्याशंक्याहथालंबनैः प्रशस्तैः प्रायो जावः प्रशस्त एव यतः। इति सालंबनयोगी मनः शुजालंबनं दध्यात् // 15 // | आखंबनैरिति-यतो यस्माघेतोः / प्रशस्तैः शुलैः। बालंबनैराश्रयणीयपदाथैहे तुजूतैः। प्रायो बाहुट्येन / प्रशस्तः श्रेयस्कारी। एव निश्चयेन / जावः परिणामो नवेत् / इत्यस्मातो। सालंबनयोगी सहाखंबनेनेति साखंबनः स चासौ योगी मुनिः / शुजालंबनं प्रोक्तरूपप्रशस्ताखंबनं / मनश्चित्तं / दध्यात् कुर्यादित्यर्थः॥१५॥ शुजालंबनमनसि सति यविशेषकर्तव्यं तदाहसालंबनं दणमपि दणमपि कुर्यान्मनो निरालंबम्।श्त्यनुजवपरिपाकादाकालं स्यानिरालंबम् // 16 // __ सालंबनमिति-क्षणमपि क्षणमात्रमेव / सालंबनं शुन्नाश्रयसमन्वितं / तथा क्षणमपि क्षणमात्रमेव / निरालंबं स्वात्मन्येव व्याप्तं बहिर्विषयवर्जितं / मनो मानसं / कुर्याघारयेत् / इत्यमुना प्रकारेण / अनुलवपरिपाकात् अनुजवनं प्रत्यक्षमिवात्मज्ञानोनवनं तस्य परिपाकः प्रचुररसालतया निःसंशयजवनं तस्मात् / श्राकालं यावजीवं श्रपि / निरालंब बहिरालंबनवर्जितात्मारामं / मनः स्यानवेदित्यर्थः॥१६॥ अथ श्लोकत्रयेण फलमाहथालंब्यैकपदार्थ यदा न किञ्चिद्विचिन्तयेदन्यत्। श्रनुपनतेन्धनवहिवउपशान्तं स्यात्तदा चेतः // 17 // // 13 //