________________ श्रालंब्येति-यदा यस्यां दशायां / एकपदार्थमेकोऽदितीयः पदार्थो व्यरूपो वा पर्यायरूपो वा जावस्तं / श्राव्य ध्येयतया गृहीत्वा / किश्चित् किमपि / अन्यत् पूर्वस्मानिन्न / न विचिन्तयेत् न ध्यायेत् / तदा तस्यां दशायां / श्रनुपनतेन्धनवह्निवत् अनुपनतमप्राप्त इन्धनं काष्ठनिकरं येन स चासौ वह्निश्चाग्निस्तत् / चेतो मनः / शान्तं शमनिर्वेदस्थायित्वं / स्यानवेदित्यर्थः॥१७॥ शोकमदमदनमत्सरकलहकदाग्रह विषादवैराणि। दीयन्ते शान्तहृदामनुजव एवात्र साक्षी नः // 1 // शोकेति-शान्तहृदां शमयुक्तममसां / शोकमदमदनमत्सरकखहकदाग्रहविषादवैराणि शोक इष्टवियोगादिजनितचित्तोगः पश्चात्तापो वा, मदो जात्यादिजोऽष्टविधः, मदनः कामविकारः, मत्सरः परगुणासहनवृत्तिः, कलहो वाग्छ, कदाग्रहोऽसदनिनिवेशः, विषादः स्वकार्यकरणेऽक्षमत्व, वैरं विरोधवृत्तिः, तेषां घन्के कृते तानि / हीयन्ते यं यान्ति / अत्र प्रोक्तरूपे शान्तमनसि शोकादिक्षये / नोऽस्माकं / अनुलव एव प्रापुतगुणसिाक्षादिलोकनकृद्धद्धि रेव / साक्षी साक्षाद्रष्टास्तीत्यर्थः॥ 10 // है शान्ते मनसिज्योतिःप्रकाशते शान्तमात्मनः सहजम्। जस्मीनवत्यविद्या मोहध्वान्तं विलयमेति॥१॥ शान्त इति-मनसि चित्तवृत्तौ / शान्ते निर्विकारे सति / श्रात्मनश्चैतन्यस्य / सहजं स्वनावसि / शान्तं विनावविकारपरिवर्जितं / ज्योतिः सर्वावनासि चैतन्यं / प्रकाशते स्वयमेवाविनवति / तथाऽविद्याऽज्ञानं जस्मीनवति निर्मूसनाशं याति / तथा मोहध्वान्तं मोहान्धकारः। विलयं विनाशं / एति गलतीत्यर्थः // 15 //