________________ सप्तमःप्रबं. श्रध्यात्मसार: सटीकः // 23 // पुनर्बहिरात्मादिनेदैः श्लोकपञ्चकेन फलमेवाहवाह्यात्मनोऽधिकारःशान्तहृदामन्तरात्मनां न स्यात्। परमात्मानुध्येयः सन्निहितो ध्यानतो जवति॥२०॥ बाह्यात्मन इति-शान्तहृदां उपशमवृत्तियुक्तमनसां / अन्तरात्मनां निर्गतदेहादिप्रतिबन्धसाक्षिधरत्वमात्रवृत्तीनां / बाह्यात्मनो बाह्यानामात्मनो जिन्ना ये देहेन्जियादयः पदार्थास्तानात्मबुद्ध्या स्वकीयत्वेन गृह्णाति य श्रात्मा स तथा तस्य / अधिकारो व्यापारः। न स्यान्न जायते / बहिरात्मनिवृत्तिरेवात्र फलमित्यर्थः / तथा अनुध्येयः स्मरणोपयोगेन मनस्यासक्तः। परमात्मा शुक्रब्रह्मचैतन्यमूर्तिः / ध्यानतो निरन्तरैकाग्रचिन्तनतः / संनिहितः समीपवती / जवति जायते इति वितीयफलमित्यर्थः॥२०॥ कायादिर्बहिरात्मा तदधिष्ठातान्तरात्मतामेति। गतनिःशेषोपाधिः परमात्मा कीर्तितस्तज्ज्ञैः // 21 // __ कायादिरिति-कायादिरात्मबुद्ध्या गृहीतदेहादिः / बहिरात्मा प्रोक्तरूपो जवति / तदधिष्ठाता तेषां कायादीनां योऽधिष्ठाता कृताकृतदर्शक एव सः / अन्तरात्मतां पूर्वोक्तरूपतां / एति प्राप्नोति / गतनिःशेषोपाधिर्गतोऽपनष्टः पृथग्जूतो निःशेषः समग्र उपाधिः कर्मजो विजावो यस्मात् सः / परमात्मा परब्रह्म / तरात्मजेदविनिः / कीर्तितः। कथित इत्यर्थः // 1 // विषयकषायावेशस्तत्वाश्रका गुणेषु च शेषः / आत्माज्ञानं च यदा बाह्मात्मा स्यात्तदा व्यक्तः // 5 // CASAAR4-RSAX | // 13 //