SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ %AE%ERSACRACCACEMCN पुनः स्पष्टीकरोतिखरूपं तु न कर्तव्यं ज्ञातव्यं केवलं स्वतः / दीपेन दीप्यते ज्योतिर्न त्वपूर्व विधीयते // ए१ // स्वरूपमिति–तु पुनः / स्वरूपं स्वस्वजावः सदैव विद्यमानत्वात् / कर्तव्यं निष्पादनीयं / नेति नैव नवति स्वरूपत्वात् / केवलमेकमेव / स्वतः स्वजावतः। ज्ञातव्यं शेयमेव नवति / दृष्टान्तमाह-ज्योतिरग्निः।दीपेन दीपकेन / दीप्यते विशेषेण प्रकाश्यते / न तु नैव / अपूर्वमन्जिनवं / विधीयते क्रियते। तघत्स्वरूपमपि ज्ञायते, न तु क्रियते, स्वयमेवाकारणसिञ्चत्वात्सांख्यानामिवेत्यर्थः॥ ए१॥ विपर्यये बाधामाहअन्यथा प्रागनात्मा स्यात् खरूपाननुवृत्तितः / न च हेतुसहस्रेणाप्यात्मता स्यादनात्मनः // ए५ // अन्यथेति-अन्यथा यदि स्वरूपमपि कृतं स्यात् तदा / प्राक् स्वरूपनिर्माणतः पूर्वं / श्रात्मा जीवः।अनात्माऽजीवोऽचेतन इति यावत् / स्यानवेत् / कुतः? स्वरूपाननुवृत्तितः स्वरूपं स्वकीयं रूपं वस्तुनः स्वजावः तस्य न अनुवृत्तिरननुवृत्तिर|संबन्धोऽनाव शत यावत् तस्मात् अस्वरूपत्वात् अवस्तु / च पुनः / हेतुसहस्रेणापि हेतव उपायास्तेषां यत्सहस्रं सहHशो विधानं तेनापि, दूरेऽस्त्वस्पोपाय इत्यपेरर्थः / अनात्मनोऽजीवस्य / श्रात्मता जीवस्वजावता। न स्यान्न जवति / जीवराशिं विहाय विश्वे सर्वेऽपि नावा अचेतनस्वनावाः सन्ति / तैश्चैतन्यं विधातुमशक्यं, श्रतत्स्वजावत्वादात्मतासंपादनमशक्यमित्यर्थः // ए // भ.३५
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy