________________ षष्ठः प्रबं अध्यात्मसार सटीका // 20 // SSSSS%***%** 4 नये तेनेह नो कर्ता किं त्वात्मा शुधनावभृत् / उपचारात्तु लोकेषु तत्कर्तृत्वमपीप्यताम् // ए३॥ नय इति तेनोक्तहेतुसमूहेन / इहास्मिन् संग्रहानिधाने / नये वाङ्मार्गे / आत्मा जीवः / कर्ता शुधस्वरूपनिष्पादकः। नो नैवास्ति / तु पुनः अन्यत् शृणु-शुधजावन्नृत् अत्र नये शुग्धस्वजाववानेव आत्मास्तीत्यर्थः / उपचारात्तु उपचारो नयशक्यार्थत्यागेन व्यवहारलक्षणः तस्मात्तु / खोकेषु नयमतान्तरेषु / तत्कर्तृत्वं तत्तस्यात्मनः कर्तृत्वमपूर्वगुणविधायित्वं / इष्यतां कथ्यतामपि / काऽस्मत्पते हानिरित्यर्थः // 3 // अथ पर्यायास्तिको ब्रूतेउत्पत्तिमात्मधर्माणां विशेषग्राहिणो जगुः / श्रव्यक्तिरावृतेस्तेषां नाजावादिति का प्रमा // ए४ // उत्पत्तिमिति-विशेषग्राहिणो विशेष वस्तुनः समस्वजावं ध्रौव्यरूपं परित्यज्य उत्पादव्ययरूपविषमधर्म गृह्णन्ति वस्तुत्वं कथयन्ति येऽशुधनैगमव्यवहारर्जुसूत्रशब्दसमनिरूद्वैवंजूता नयास्ते विशेषग्राहिणः। आत्मधर्माणां श्रात्मनश्चेतनस्य धर्मा विशिष्टदर्शनशानादयःस्वन्नावास्तेषां। उत्पत्तिमुत्पादं जगुरुक्तवन्तः। यत्रोच्यते / तेषां जीवधर्माणां श्रावृतेरावरएमावृतिराच्गदनं तस्याः सकाशात्। श्रव्यक्तिस्तिरोनावोऽस्ति / अन्नावात् न नावो नात्मनि विद्यमानताऽनावस्तस्मात्। नेति श्रात्मधर्माणामनावात् अव्यक्तिर्नास्ति / इत्यत्र का प्रमा किनामिका प्रमाणता यथार्थज्ञानविचारणाऽस्ति न कापीत्यनावादेव सास्तीत्यर्थः / श्रयं जावः-अनजिव्यक्तविशेषस्य निःस्वरूपत्वेनासत्वादनिष्पन्नघटवत् विशेषग्राहिनयानां पर्यायमात्रस्यैव वस्तुत्वादनावादेव व्यक्तितिरोनाव इति सिमित्यर्थः // एच // // 20 //