SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ स्वलक्षणं उपयोगो शानदर्शनरूपः सामान्य विशेषबोधरूपो वा चेतनाव्यापारः स एव स्वलक्षणं स्वतत्त्वज्ञापकनिजस्व रूपं यस्य स तं / जीवं प्राणिनं / चिन्तयेत्यायेदित्यर्थः॥ 13 // तस्य च पञ्चभिः श्लोकैर्वक्ष्यमाणलक्षणं जवानोनिधि मुस्तरं चिन्तयेदित्याहI तत्कर्मजनितं जन्मजरामरणवारिणा। पूर्ण मोहमहावतं कामौर्वानलजीषणम् // 14 // / तदिति-तत्कर्मजनितं तस्य जीवस्य कर्माणि तत्कृतकाणीत्यर्थः तैर्जनित उत्पादितो यस्तं / तया जन्मजरामरपवारिणा जन्म नवान्तरप्राप्तिः, जरा च वयोहानिः, मरणं च प्राणत्यागलक्षणं, तेषां उन्के कृते तद्रूपं यकारि जलं तेन / पूर्ण नृतं / तथा मोहमहावर्त मोहो मिथ्यात्वमोहनीयादिरूपस्तद्रूपो महानावों महाजलनमो यत्र स तं / तथा कामौर्वानखजीपणं कामो मदनविकारः स एवौर्वानलो वमवाग्निस्तेन जीषणो महाजयजनकस्तमित्यर्थः // 12 // थाशामहानिलापूर्णकषायकलशोबलत् / असहिकल्पकलोलचक्रं दधतमुकतम् // 15 // PII श्राशेति-आशामहानिखापूर्णकषायकखशोखत् आशा जोगादितृष्णा सैव महानिलो महानतिप्रनतोऽनिलो वायु स्तेन पूणों नृताः कषायाः क्रोधादयस्त एव कलशाः पाताखकुंजास्तेच्य उन्बखत् छध्वं शिखाजावं गन्चत् / एतादृशमसविकपकझोखचक्र असन्तोऽसुन्दराः पापरूपा विकल्पा हिंसादिमनोरथास्तद्रूपा ये कझोला बृहत्तरंगास्तेषां चक्र समूहं / सतं अतिशयेन प्रवृधरूपं / दधतं धारयन्तमित्यर्थः // 125 // हृदि श्रोतसिकावेलासंपातपुरितक्रमम् / प्रार्थनावलिसंतानं पुष्पूरविषयोदरम् // 16 // AAAAAAACARKAR 982 %
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy