SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ | तृतीयप्रवं. अध्यात्म- 18|वदनं / विधुं पूर्णचन्द्रमालरूपं वेत्ति / तथा मांसग्रन्थी मांसस्य विशितस्य ग्रन्थी संघातरूपौ / कुचौ कामिन्युरोजौ / / सारः हेम्नः कनकस्य कुंजौ कलशरूपी वेत्ति इत्यविद्यमानदर्शीत्यर्थः॥१४॥ सटीकः मनस्यन्यचस्यन्यत् क्रियायामन्यदेव च / यस्यास्तामपि लोलादी साध्वीं वेत्ति ममत्ववान् // 15 // // 65 // मनसीति-यस्याः कामिन्याः। मनसि चेतसि / अन्यत् पत्यादिन्योऽन्यापपत्यादि वर्तते / तथा वचसि वाण्यां / अन्यत् प्रेमनाषणादितरत् जोहादि वर्तते / क्रियायां कर्तव्यताविषये। अन्यदेव विधीयमानकर्तव्यतायामन्यत् पत्याद्यनिष्टमेव विधत्ते / तामपि ईगमुष्टस्वनाववतीमपि / लोलादी चपलनयनां स्त्रीं / ममत्ववान मदीयैवेति मतिमान् साध्वीं परमसतीयमिति वेत्ति जानातीति // 15 // | या रोपयत्यकार्येऽपि रागिणं प्राणसंशये। उर्वृत्ता स्त्री ममत्वान्धस्तां मुग्धामेव मन्यते // 16 // ___ या रोपयतीति-या काप्यनिर्दिष्टा / ऽवृत्ता दुष्टमहितकरत्वात् दषितं वृत्तं वर्तनं प्रवृत्तिरिति यावत् यस्याः सा तथा। स्त्री वलना / रागिणं प्रेमयुक्त जादिकं / प्राणसंशये प्राणान्तकारिणि चौर्यादिके / अकार्येऽपि अकृत्येऽपि / श्रारोपयति लाप्रवर्तयति / तां प्रोक्तरूपां उर्वृत्तामपि / ममत्वान्धो ममत्वेन मदीयत्वेन अन्धो विवेकनयनविकलः / मुग्धामझा जपरिएतिवतीं / एव निश्चयेन / मन्यते जानातीति // 16 // . स्त्रीशरीरगञ्चनपूर्वकं ममतान्धत्वं दर्शयतिचर्मामादितमांसास्थिविएमूत्रपिठरीष्वपि / वनितासु प्रियत्वं यत्तन्ममत्व विज॑नितम् // 17 // CARSAWARRANGAR पारागिणं प्रेमयुमुक्षुत्तामपि / मम // 16 // दर्शयति // 65 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy