SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ प्रमाणोपेतानामणूनां परमाणूनां ग्रहणमुपादानं / कथं केन प्रकारेण / स्यानवेत् / मिताणुग्रहणे नियामकाजावात् स्वयमेव परमाणूनां समुदायोऽतिमहानत्यस्पो वा स्यादित्यर्थः। च पुनः। संयोगलेदादिकल्पनापि संयोगो गृहीतानां परस्परसंमीखनतो मस्तकाद्यंगरचनं, नेदश्च पूर्वगृहीतानां वियोजनं तौ श्रादी येषां ते, आदिपदाघेदनादयो ग्राह्याः, तेषां कस्पना रचना सापि जीवव्यापार विना / कथं केन प्रकारेण / युज्यते घटमाना जवति ? न कथमपीत्यर्थः। अत्रायं नावार्थः-यादृशो जीवप्रदेशपरिस्यन्दरूपात्मव्यापारो नवति तादृशाः पुजतराशयो गृहीता नवन्ति / ते च तेनैवात्मव्यापारेण शरीरेऽङ्गोपाङ्गतया परिणमन्ति / तेनैव नूयो नूयः प्रतिक्षणं गृह्यमाणाः पूर्वपरिणतः सह संयुक्ता जवन्ति / पूर्वपरिणतमध्याच्च कतिचिदसारजूतपुजलास्तेनैव निद्यन्ते / इत्येवमात्म क्रियां विना शरीरसंबन्धो न स्यात् / सा चैकान्तनित्ये नास्ति / अस्ति चेन्नित्यता क्यमेतीत्यर्थः // ए॥ एवं श्रुत्वा कश्चिदाह| अदृष्टादेहसंयोगः स्यादन्यतरकर्मजः / इत्थं जन्मोपपत्तिश्चेन्न तद्योगाविवेचनात् // 30 // अदृष्टादिति-नोः प्राज्ञ श्रात्मक्रियां विनैव अन्यतरकर्मजोऽनेकविधानां पूर्वकृतकर्मणां मध्यादन्यतरः कश्चिदेकतरकर्मजः कर्मजन्यः। देहसंयोगः आत्मनः शरीरसंबन्धः। अदृष्टात् पूर्वकृतपुण्यपापकर्मसंस्कारादेव / स्यानवेत् / तत्रात्मक्रियया कि प्रयोजनं ? / अस्योत्तरं-इत्थं नवक्तप्रकारेण / चेद्यदि जन्मोपपत्तिः शरीरनिष्पत्तिर्मन्यसे तन्न जवति। |कुतः 1 यतः तद्योगाविवेचनात् तस्यादृष्टस्य योगो निजोनवनरूपव्यापारस्तस्याविवेचनात् याथार्थेनापरिझानात् / कमो
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy