SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-पायपि जीवक्रियाजन्यानि जवन्तीति यावत् / यहा तस्य शरीरस्य योग उचितोपायस्तस्याविवेचनात् अपरिज्ञानात् / / सार: केवलस्य कर्मणो जमत्वादङ्गोपाङ्गादिविजागशो जीवव्यापार विना रचयितुमशक्यत्वादित्यर्थः // 30 // सटीक पुनरपि परः प्राह॥१०१॥ कथञ्चिन्मूर्ततापत्तिविना वपुरसंक्रमात् / व्यापारायोगतश्चैव यत्किञ्चित्तदिदं जगुः // 31 // कचिदिति-नो जैनमते श्रात्मनः विना वपुः शरीरं विना तेऽपि तस्मिन्नसंक्रमात् अप्रवेशनस्वजावत्वात् / कथञ्चिदचिन्त्यमहिम्ना / मूर्ततापत्तिः साकारताप्राप्तिः स्यात् आत्मव्यापारानावेऽपि श्रात्मनो मूर्तिमत्त्वं स्यादित्यतः शरीरनिष्पत्ति वेदेवेति / अत्रोत्तरं-तत्प्रवाद्युक्तं इदमासन्नतरं / यत्किंचिनिःसारं फट्गु / जगुः ते तीथिका उक्तवन्तः / कुत एवं ? एव निश्चयेन / व्यापारायोगतः व्यापार आत्मनः स्वार्थक्रिया तस्यायोगोऽसंबन्धस्तस्मात् व्यापारानावे साकारत्वस्यापि अप्राप्तिरेव / यः स्वार्थक्रियाकारी स एव साकारत्वं प्राप्तुं शक्नोति, यो न स्वार्थक्रियाकारी सोऽसद्रूपो गगनारविन्दवदिति व तस्य साकारताप्राप्तिरित्यर्थः॥३१॥ एकान्तनित्यात्मपदमुपसंहरतिनिःक्रियोऽसौ ततो दन्ति हन्यते वा न जातुचित् / किञ्चित्केनचिदित्येवं न हिंसास्योपपद्यते // 3 // निःक्रिय इति-असौ सर्वथा नित्यात्मवादिनामात्मा। निःक्रियो निर्गत स्वार्थक्रियाकारित्वं यस्मात्स निःक्रियः / ततो निःक्रियत्वतोऽसौ / जातुचित्कदाचिदपि / किञ्चिदपि वस्तुजातं / न हन्ति न व्यापादयति, निःक्रियत्वात् / तथैव केन AUSKARANAUSKAS CASSACREACHESCORCANESCARSONGS कुत एवं ? एव निश्चयेनात तत्वाद्युक्तं इदमासन्नतरं / यत्किचिनाप श्रात्मनो मूर्तिमत्त्वं स्या तक तस्य साकारलाकियाकारी आत्मनः स्वार्थानासारं कहा 11 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy