SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ चिलस्त्रेण पंसा च / कदाचिदपि न हन्यते न विनाश्यते केनाप्यंशेन हानि न याति, निःक्रियत्वेनाशरीरित्वात् तस्मिन् शस्त्रव्यापारानुत्पत्तेः / इत्येवमुक्तप्रकारेण / अस्य पूर्वोक्तात्मनः / हिंसा विनाशः / न नैव उपपद्यते श्राविर्जावं याति / हिंसा हि देहानिन्नानिन्नस्योत्पद्यते, श्रयं तु सर्वथा देहव्यतिरिक्तोऽस्ति, अतो हिंसाया अननवेऽहिंसोनवः क्व? न वापीत्यर्थः // 3 // अथैकान्तानित्यात्मवादं वक्ष्यति| अनित्यैकान्तपक्षेऽपि हिंसादीनामसंजवः / नाशहेतोरयोगेन दणिकत्वस्य साधनात् // 33 // अनित्येति-अनित्यैकान्तपोऽपि न नित्यः कथञ्चनापि न सर्वदास्थायी य एकान्तेन व्यतः पर्यायतोऽपि च सवथा निरन्वयनाशं जजतीति यावत् स एव पदः प्रतिज्ञा स्वीकारलाव इति यावत् तस्मिन्नपि / हिंसादीनां हिंसाऽहिंसाबन्धमोक्षादीनां / असंजवोऽनुत्पत्तिरेव / कस्मादेवमित्याह-दणिकत्वस्य जगति सर्वे नावाः क्षणस्थायिन इत्येवं-16 रूपो यो वादः स क्षणिकस्तन्नावस्तत्त्वं तस्य / साधनात् साधनं कथनं प्रमाणीकरणं तस्माघेतोः / नाशहेतो शो हिंसा तस्य हेतुर्निदानं हिंस्यहिंसकरूपवस्तुनः सद्भावस्तस्य / अयोगेन अयोगः परस्परासंबन्धोऽनावो वा तेन कृत्वाऽसंनवोऽस्तीत्यर्थः॥ 33 // इति श्रुत्वा परःप्राहन च सन्ताननेदस्य जनको हिंसको जवेत् / सांवृतत्वादजन्यत्वान्नावत्वनियतं हि तत् // 34 // ROCCORRORMALALLAHAL
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy