SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ | चतुर्थप्रबं. अध्यात्म सार: सटीक: // 10 // एव पर्यायान्तरं याति / यमुक्तं-"परिणामो ह्यर्थान्तरगमनं न च सर्वश्रा व्यवस्थानम् / न च सर्वथा विनाशः। परिणामस्तक्षिदामिष्टः॥१॥" इत्यर्थः॥१७॥ ____ एकान्तनित्यत्वपक्ष पञ्चनिः श्लोकैर्दूषणान्तराण्याहशरीरेणापि संबन्धो नित्यत्वेऽस्य न संजवी / विजुत्वेन च संसारः कल्पितः स्यादसंशयम् // // शरीरेणेति-नित्यत्वे सर्वथाऽनुत्पन्नाविनष्टस्थिरैकस्वजावत्वेनात्मनो नित्यत्वे शश्वत्त्वे सिधे सति / अस्यात्मनः / शरीरेणापि प्रास्तामन्यधनकुटुंबजवान्तरादिना देहेन सार्धमपि / संबन्धः संयोगः / न संजवी नोत्पद्येत तर्हि हिंसादेः / का वार्ता ? शरीरसंबन्धो हि कथञ्चिदनित्यस्य सक्रियस्य च सिधः / च पुनः / विजुत्वे एकस्यैव सकलव्यापित्वे सिधे | सति / असंशयं संदेहरहितं यथा स्यात्तथा / संसारः प्रजूततमजन्ममरणपरावर्तः / कहिपतः संकटपेन कृतः नरनारकाPादिरूपेण विजक्त इति यावत् / न स्यान्न लवेत् / सकललोकव्यापिन एकात्मनो जन्ममरणे प्राप्ते सति सकलस्यापि जगतः सकलमेव ते नवतः, विनुत्वेन सदैव सर्वत्र स्थितत्वाविजागाजावादित्यर्थः // 20 // कस्मादेवं शरीरसंबन्धाद्यजावमुद्घोष्यते ? इत्याशंकापनोदायाहश्रात्म क्रियां विना च स्यान्मिताणुग्रहणं कथम् / कथं संयोगन्नेदादिकल्पना चापि युज्यते // 2 // श्रात्मेति-हे प्राज्ञ शरीरसंबन्धाजावोऽस्माघेतो यः। आत्मक्रियां आत्मनो जीवस्य क्रिया रागाद्यध्यवसायेन जीवप्रदेशानां स्यन्दनाद्यात्मको व्यापारस्तां विना ऋते / मिताणुग्रहणं शरीरोपादानजूतानां मितानां निष्पाद्यशरीरानुरूप
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy