SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ A हिष्टाया बुझेः / पुंसि प्राणिनि / बेदाग्रहात् जेदोऽतादात्म्येनात्मनः पृथगवस्थानं तद्रूपो य श्राग्रहो महा-10 निर्बन्धस्तस्मात् / परमार्थाव्यवस्थितेः परमो मुख्यो यो हिंसातत्त्वस्यार्थः कथंचिदात्मनाशेनोजवनं तन्निमित्तकपापकर्मबन्धश्च तस्य याऽव्यवस्थितिः स्वकीयविषय विशेषे विषयान्तरस्य परिहारेणावस्थानं तस्या हेतुतः / अत्रायं जावः-नवन्मते बुद्धिरात्मसत्तातो जिन्नोक्तास्ति, तया कृता हिंसा आत्मनः पापादिबन्धाय न नवति; देवदत्तकृतजोजनतो यज्ञदत्तस्य तृप्तिवत् / ततः क्रियाफलाजावः / एवं च सर्वासां वैयर्थ्य, ततो मोदाजाव इति कृत्वा बुद्धिगतःखाद्युत्पादरूपा हिंसादय औचिती न लजन्तीत्यर्थः // 26 // उक्तार्थमेव स्पष्टयति8 न च हिंसापदं नाशपर्यायं कथमप्यहो। जीवस्यैकान्तनित्यत्वेऽनुजवाबाधकं भवेत् // 27 // | न चेति-अहो इत्याश्चर्ये / जीवस्यात्मनः। एकान्तनित्यत्वे एकान्तेन सर्वथा कथञ्चित् कदाचिदप्यपारिणामिकस्वनावत्वेनैकस्मात्परिणामात्परिणामान्तराप्रापणान्नित्यः शश्वदेकस्वजावस्तनावस्तत्त्वं तस्मिन् सति। हिंसाऽस्तीति स्वीकरणं तच्च नाशपर्यायं नाशवाचकं / हिंसापदं हिंसाशब्दः।अनुजवाबाधकं अनुलवस्य सर्वेषां स्वप्रत्यक्षज्ञानस्याबाधकमव्याघातकरं / न च न जवेत् / अपि तु नवेदेव / नाशपर्यायवाचको हिंसाशब्दो यदि नित्यात्मनि योज्यते तर्हि अनुलवबाधको नव-18 त्येव / यदि च कथञ्चिन्नाशं मन्यसे तदा मृते विगतात्मत्वदर्शनात् नित्यत्वदतिः / यतो हिंसादयो हि परिणामिन्यात्मनि संजवन्ति / परिणामी च व्यतोऽसंख्येयप्रदेशरूपसत्तापेक्ष्या हानिवृद्ध्योरनावात् स्वस्वरूपावस्थित CCACACACANCASSACRANG
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy