SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. अध्यात्मसारः सटीकः CAREC449+स ॥एए॥ ल्स द्यदि / तन्मनोयोगध्वंसरूपमात्ममरणं हिंसा प्राणिवधो जवतामनिमतः तर्हि तन्नवदुक्तं / न न सिध्यति / कुतः ? यतः तत्त्वस्य सद्भूतहिंसानावस्य / आर्थसमाजतः अर्थस्य नाव आर्थस्तस्य समाजो हिंसकहिंसनीयसमायोगे हिंसोनवनमिति यावत् तस्मात् / सिधेः तत्सियौ सद्भूतहिंसा सिध्यतीति सिधिः तस्या हेतुतः / तच्च मनोयोगध्वंसे न सिध्यति / कुतः ? यतो मनसो जमत्वात् , आत्मनो जिन्नत्वाच्च, तधिनाशे चात्मनः किमायातं ? न किमपि, विकल्पकल्पितत्वात् , जमस्य हिंसा नास्ति, तस्मिन् शस्त्रादेः प्रहारो न प्रजवति / तथा हिंस्यहिंसकोऽपि मनोयोगः कथं स्यात् इति / न च तन्निमित्तकम्तस्य पापकर्मबन्धोऽस्ति, जडत्वादेव / यदि च जमवस्त्वपि हिंसकहिंसनीयतया सिध्येत्तदान कस्यापि मोक्षः। मोदो हि धर्मिणां नवति, ते चाचित्तान्नवस्त्रादीनि शुञ्जन्ति / ततश्च जमेन्योऽपि मनोनाशवत् हिंसात्वे खग्ने मोदानावः / तथा चामनस्कानां मरणालावस्तत्र तद्वंसानावात् / मनसो हिंसकत्वसिौ तु जगतो मुर्खनजीवनं स्यात् / जडत्वं च मनसः सर्वस्य सिमित्यर्थः // 25 // पुनः परो ब्रूते-मास्तु मनोयोगध्वंसादात्मनो मरणं, परं तु परफुःखोत्पादरूपाया बुधेर्हिसा जवतीत्याशंकायामाहनैति बकिगता पुःखोत्पादरूपेयमौचितीम् / पुसि नेदाग्रहात्तस्याः परमार्थाव्यवस्थितेः // 26 // नैतीति--जो विषन् श्यं हिंसा / बुद्धिगता बुद्धि(स्तां गता परिणता स्थितेति यावत् / दुःखोत्पादरूपा परस्य यानि मुःखानि कष्टानि तेषामुत्पाद उत्पादनं निष्पादनं तदेव रूपमात्मा यस्याः सा तथाविधा हिंसा जविष्यतीति जवतां मंतिः।। सापि औचिती उचितस्य जाव औचिती योग्यता तां। न नैव / एति प्राप्नोति / कुत एवं ? यतो जवन्मते तस्याः पूर्वो AGRAASALAAMALS ॥ए /
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy